________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 410 // गोयमा! ज० एगं समयं उक्को चउव्वीसं मुहुत्ता, एवं सत्तसुवि पुढवीसु वहृति हायंति भाणियव्वं, नवरं अवट्ठिएसु इमं नाणत्तं, तंजहा- रयणप्पभाए पुढवीए अडतालीसं मुहुत्ता सक्कर चोइस रातिदियाणं वालु० मासं पंक० दो मासा धूम० चत्तारि मासा तमाए अट्ठमासा तमतमाए बारस मासा। असुरकुमाराविव० हा जहा ने०, अवट्ठिया जह• एकं समयं उक्को० अट्ठचत्तालीसं मुहुत्ता, एवं दसविहावि, एगिंदिया व विहा०वि अव०वि, एएहिं तिहिविज एवं समयं उक्लो० आवलियाए असंखेजतिभागं, बेइंदिया व० हा तहेव, अव० ज एक्कं समयं उक्को० दो अंतोमुहुत्ता, एवं जाव चउरिंदिया, अवसेसा सव्वे व हा तहेव, अवट्ठियाणंणाणत्तं इमं, तं०-संमुच्छिमपंचिंदियतिरिक्खजोणियाणं दो अंतोमु०, गब्भवक्वंतियाणंचउव्वीसंमु०, संमुच्छिममणुस्साणं अट्ठचत्तालीसं मुहुत्ता, गम्भवक्वंतियमणु० चउव्वीसंमु०, वाणमंतरजोतिससोहम्मीसाणेसु अट्ठचत्तालीसं मुहुत्ता, सणंकुमारे अट्ठारस रातिंदियाई चत्तालीस य मुहु०, माहिदे चउवीसंरातिदियाइंवीस यमु०, बंभलोएपंचचत्तालीसं रातिदियाइ, लंतए नउतिरातिदियाई, महासुक्के सर्व्हिरातिंदियसतं, सहस्सारे दोरातिदियसयाई, आणयपाणयाणं संखेज्जामासा, आरणचुयाणं संखेजाईवासाई, एवं गेवेजदेवाणं विजयवेजयंतजयंतअपराजियाणं असंखिज्जाईवाससहस्साई,सव्वट्ठसिद्धेय पलिओवमस्स संखेजतिभागो, एवं भाणियव्वं, व० हा. जह• एवं समयं उ० आवलियाए असंखेजति भागं, अवट्ठियाणं जं भणियं / 10 सिद्धाणं भंते! के० कालं व०?, गोयमा! जह एक्कं समयं उक्को० अट्ठ समया, 11 के कालं अव०?, गोयमा! जह• एक्कसमयं उक्को. छम्मासा // 12 जीवा णं भंते! किं सोवचया सावचया सोवचयसावचया निरुवचयनिरवचया?, गोयमा! जीवा णो सोवचया नो सावचया णो सोवचयसावचया निरुवचयनिरवचया।एगिदिया ततियपए, सेसाजीवा चउहि (वि) पदेहिविभाणियव्वा, 13 सिद्धाणंभंते! पुच्छा, गोयमा! सिद्धा सोव० णो साव० णो सोव०साव. निरुवचयनिरवचया। 14 जीवाणं भंते! के कालं निरुव०निरव.?, गोयमा! सव्वद्धं, 15 ५शतके उद्देशक:८ निर्ग्रन्थीपुत्राधिकारः। सूत्रम् 222 जीवानां नैरयिकादीनां सिद्धानाच वृद्धिहानि सोपचयनिरुपचयादि प्रश्नाः / // 41