SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 408 // द्रव्याद्याऽऽ // 19 // एत्तो असंखगुणिया हवंति खेत्तापए सिया समए। जं तो ते सव्वेवि य अपएसा खेत्तओ अणवो॥२०॥ दुपएसियाइएसुवि 5 शतके पएसपरिवड्डिएसु ठाणेसु / लब्भइ इक्किक्को चिय रासी खेत्ताऽपएसाणं // 21 // एत्तो खेत्ताएसेण चेव सपएस(सि)या असंखगुणा। उद्देशक:८ निर्ग्रन्थीएगपएसोगाढे मोत्तुं सेसावगाहणया // 22 // ते पुण दुपएसोगाहणाइया सव्वपोग्गला सेसा / ते य असंखेज्जगुणा अवगाहणठाणबाहुल्ला // पुत्राधिकारः। 23 // दवेण होंति एत्तो सपएसा पोग्गला विसेसहिया। कालेण य भावेण य एमेव भवे विसेस(सा)हिया॥ 24 // भावाईया वट्टा सूत्रम् 221 (वुड्डी)असंखगुणिया जमप्पएसाणं / तो सप्पएस (सि)याणं खेत्ताइविसेसपरिवुड्डी // 25 / / न शेषराश्यो रिति, अस्यायमर्थ:- देशेन पुद्गलानां अनन्तप्रदेशिकराशेरनन्तगुणास्ते, सङ्ख्यातप्रदेशिकराशेस्तु सङ्ख्यातभागे, सङ्ख्यातभागस्य च विवक्षया नात्यन्तमल्पता, सार्धताकालतः सप्रदेशेष्वप्रदेशेषु च वृत्तिमतामणूनां बहुत्वात् , कालाप्रदेशानांच सामयिकत्वेनात्यन्तमल्पत्वात् कालाप्रदेशेभ्यो- सप्रदेशता ऽऽदितेषामसङ्ख्यातगुणत्वं द्रव्याप्रदेशानामिति / एतद्भावना च वक्ष्यमाणस्थापनातोऽवसेया॥१९-२०-२१-२२-२३-२४-२५॥ ल्पबहुत्वादि मीसाण संकम पइ सपएसा खेत्तओ असंखगुणा / भणिया सट्ठाणे पुण थोवच्चिय ते गहेयव्वा / / 26 // मिश्राणा मित्यप्रदेशसप्रदेशानां मीलितानां सङ्कम प्रति, अप्रदेशेभ्यः सप्रदेशेष्वल्पबहुत्वविचारे सङ्कमे क्षेत्रतः सप्रदेशा असङ्खयेयगुणाः क्षेत्रतोऽप्रदेशेभ्यः सकाशात्, स्वस्थाने पुनः केवलसप्रदेशचिन्तायां स्तोका एव ते क्षेत्रतः सप्रदेशा इति // 26 // खेत्तेण सप्पएसा थोवा दव्वठ्ठभाव(वा)ओ अहिया। सपएसप्पाबहुयं सट्ठाणे अत्थओ एवं / / 27 // एतदेवोच्यते, अर्थत इति व्याख्यानापेक्षयाऽर्थतोव्याख्यानद्वारेण त्रीण्यल्पबहुत्वानि भवन्ति, सूत्रे त्वेकमेव मिश्राल्पबहुत्वकमुक्तमिति // 27 // पढम अपएसाणं बीयं पुण होइ सप्पएसाणं / तइयं पुण मीसाणं अप्पबहुं अत्थओ तिण्णि ॥२८॥ठाणे ठाणे वड्डइ भावाईणं जमप्पएसाणं / तं चिय भावाईणं परिभस्सति सप्पएसाणं // 29 // अहवा खेत्ताईणं जमप्पएसाण हायए कमसो / तं चिय खेत्ताईणं परिवड्डइ सप्पएसाणं / / 30 / / अवरो परप्पसिद्धा प्रश्नाः / 40/4.
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy