SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 407 // कालाप्रदेशाः स्युः, तथा सूक्ष्मबादरस्थिरास्थिरशब्दमनः कर्मादिपरिणामं च प्रतीत्येति ॥११॥एवं जो सव्वो च्चिय परिणामो 5 शतके पुग्गलाण इह समये / तं तं पडुच्च एसिं कालेणं अप्पएसत्तं / / 12 / / कालेण अप्पएसा एवं भावापएसएहिंतो। होंति असंखिज्जगुणा सिद्धा उद्देशकः८ निर्ग्रन्थीपरिणामबाहल्ला // 13 // एत्तो दव्वाएसेण अप्पएसा हवंतिऽसंखगुणा / के पुण ते? परमाणू कह ते बहुयति? तं सुणसु॥ 14 // अणु 1 पुत्राधिकारः। संखेज्जपएसिय 2 असंख (गुण) 3 ऽणंतपएसिया चेव 4 / चउरो चिय रासी पोग्गलाण लोए अणंताणं॥१५॥ एसिं ति पुद्गलानामित्यर्थः॥ सूत्रम् 221 द्रव्याद्याऽऽ१२-१३-१४-१५॥ तत्थाणंतेहिंतो सुत्तेऽणंतप्पएसिएहितो। जेण पएसट्ठाए भणिया अणवो अणंतगुणा॥ 16 // संखेज्जतिमे भागे देशेन संखेज्जपएसियाण वट्ठति। नवरमसंखेज्जपएसियाण भागे असंखइमे // 17 // अनन्तेभ्योऽनन्तप्रदेशिकस्कन्धेभ्यः प्रदेशार्थतया . पुद्गलानां सार्धतापरमाणवोऽनन्तगुणाः सूत्र उक्ताः, सूत्रं चेदम्, सव्वत्थोवा अणंतपएसिया खंधा दव्वट्ठयाए ते चेव पएसट्ठयाए अणंतगुणा सप्रदेशतापरमाणुपोग्गला दव्वट्ठयाए पएसट्टयाए अणंतगुणा संखेज्जपएसिया खंधा दव्वट्ठयाए संखेज्जगुणा ते चेव पएसट्ठयाए असंखेज्जगुणा ऽऽदि तेषाम ल्पबहुत्वादि असंखेज्जपएसिया खंधा दव्वट्ठयाए असंखेज्जगुणा ते चेव पएसट्टयाए असंखेजगुणत्ति / सङ्खयेयतमे भागे सङ्ख्यातप्रदेशिकानामसङ्खये(वयात)यतमे (भागे) चासङ्ख्यातप्रदेशिकानामणवो वर्त्तन्ते, उक्तसूत्रप्रमाण्यादिति // 16-17 // सइवि असंखेज्जपएसियाण तेसिं असंखभागते। बाहुल्लं साहिज्जइ फुडमवसेसाहिरासीहिं॥१८॥ (रासीहिं) सङ्खयेयप्रदेशिकाऽनन्तप्रदेशकाभिधानाभ्याम्, इह च सङ्ख्यातप्रदेशिकराशेः सङ्ख्यात भागवर्तित्वात्तेषां स्वरूपतो बहुत्वमवगम्यते, अन्यथा तस्याप्यसङ्खयेय भागेऽनन्तभागेवा(ते)ऽभविष्यन्निति ॥१८॥जेणेकरासिणो च्चिय असंखभागेण सेसरासीणं / तेणासंखेज्जगुणा अणवो कालापएसेहिं 0 द्रव्यार्थतयाऽनन्तप्रदेशिकाः स्कन्धाः सर्वस्तोकास्त एव प्रदेशार्थतयाऽनन्तगुणाः, परमाणुपुद्गला द्रव्यार्थतया प्रदेशार्थतयाऽनन्तगुणाः, सङ्ख्येयप्रदेशिका स्कन्धा द्रव्यार्थतया सङ्ख्येयगुणाः त एव प्रदेशार्थतयाऽङ्ग्यातगुणा असङ्ख्यातप्रदेशिकाः स्कन्धा द्रव्यार्थतयाऽसङ्ख्यातगुणा त एव प्रदेशार्थतयाऽसङ्ख्यातगुणाः। प्रश्राः / 8 // 407 // POROSCOORDARSA
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy