________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ ज्ञानादिभेदात्, तद्यथा अहेउंन जाणइत्ति, अहेतुंन हेतुभावेन स्वस्यानुमानानुत्थापकतयेत्यर्थः न जानातिन सर्वथावगच्छति, कथञ्चिदेवावगच्छतीत्यर्थः, नञो देशप्रतिषेधार्थत्वाज्ज्ञातुश्चावध्यादिज्ञानवत्त्वात् कथञ्चिज्ज्ञानमुक्तम्, सर्वथाज्ञानंतु केवलिन एव स्यादिति, एवमन्यान्यपि 3, तथा ऽहेउं छउमत्थमरणं मरइ त्ति, अहेतुरध्यवसानादेरुपक्रमकारणस्याभावाच्छद्मस्थमरणम-2 केवलित्वान्न त्वज्ञानमरणमवध्यादिज्ञानवत्त्वेन ज्ञानित्वात्तस्येति / / 8 अहेतूनेवान्यथाऽऽह पंचे त्यादि, तथैव नवरम हेतुना हेत्वभावेन न जानाति कथञ्चिदेवाध्यवस्यतीति ॥गमनिकामात्रमेवेदमष्टानामप्येषां सूत्राणां भावार्थं तु बहुश्रुता विदन्तीति // 220 // पञ्चमशते सप्तमोद्देशकः॥५-७॥ // 402 // 5 शतके उद्देशकः८ निर्ग्रन्थीपुत्राधिकारः। सूत्रम् 221 द्रव्याद्याऽऽदेशेन पुदलानां सार्धतासप्रदेशताऽऽदि तेषामल्पबहुत्वादि प्रश्नाः / ॥पञ्चमशतकेऽष्टमोद्देशकः॥ सप्तम उद्देशके पुद्गलाः स्थितितो निरूपिताः, अष्टमे तु त एव प्रदेशतो निरूप्यन्ते, इत्येवंसम्बन्धस्यास्येदं प्रस्तावनासूत्रम्, तेणं कालेणं 2 जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स 3 जाव अंतेवासी नारयपुत्ते नामं अणगारे पगतिभद्दए जाव विहरति, तेणं कालेणं 2 समणस्स 3 जाव अंतेवासी नियंठिपुत्ते णामं अण. पगतिभद्दए जाव विह०, तएणं से नियंठीपुत्ते अण. जेणामेव नारयपुत्ते अण० तेणेव उवाग० 2 त्ता नारयपुत्तं अण एवं व०- सव्वा(व्व) पोग्गला ते अज्जो! किं सअड्डा समज्झा सपएसा उदाहु अणड्डा अमज्झा अपएसा?, अजोत्ति नारयपुत्ते अण. नियंठिपुत्तं अण एवं व०-१ सव्वपोग्गला मे अज्जो! सअड्डा समज्झा सपदेसा नो अणड्डा अमज्झा अप्पएसा, 2 तएणं से नियंट्ठिपुत्ते अणगारे नारयपुत्तं अ० एवं व०- जतिणं ते अजो! सव्वपो० सअड्डा समज्झा सपदेसा नो अणड्डा अमज्झा अपदेसा, किं दव्वादेसेणं अजो! सव्वपो० सअड्डा 3 नो अणड्डा 3? // 402 //