SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 399 // दण्डकेन दव्वाई परि० भ० से तेणद्वेणं०, (जहा) तिरिक्खजोणिया तहा मणुस्साणविभाणियव्वा, वाणमंतरजोतिसवेमाणियाजहाभवणवासी 5 शतके तहा नेयव्वा ॥सूत्रम् 219 // उद्देशक: 7 पुद्रलादि 28 नेरइए इत्यादि, 31 भंडमत्तोवगरण त्ति, इह भाण्डानि मृन्मयभाजनानि मात्राणि कांस्यभाजनानि, उपकरणानि लौहीकडु- एजनाधिकारः। च्छुकादीनि,एकेन्द्रियाणां परिग्रहोऽप्रत्याख्यानादवसेयः,३२ बाहिरया भंडमत्तोवगरण त्ति, उपकारसाधावीन्द्रियाणांशरीर सूत्रम् 219 नारकादि रक्षार्थ तत्कृतगृहकादीन्यवसेयानि 33 टंक त्ति छिन्नटङ्काः, कुड त्ति कूटानि शिखराणि वा हस्त्यादिबन्धनस्थानानि वा सेल चतुर्विंशतित्ति मुण्डपर्वतः, सिहर त्ति शिखरिणः शिखरवन्तो गिरयः, पब्भार त्ति, ईषदवनता गिरिदेशाः, लेण त्ति, उत्कीर्णपर्वतगृहा(हम्), सारम्भत्वादि उज्झर त्ति, अवझरः पर्वततटादुदकस्याधःपतनम्, निज्झर त्ति निर्झर उदकस्य श्रवणम्, चिल्लल त्ति चिक्खल्लमिश्रोदको जलस्थानविशेषः, पल्लल त्ति पहा(ल्हा)दनशीलः स एव, वप्पिण त्ति केदारवान् तटवान् वा देशः 'केदार एवे'त्यन्ये, अगड पधेन्द्रियत्ति कूपः वावि त्ति वापी चतुरस्रो जलाशयविशेषः, पुक्खरिणि त्ति पुष्करिणी वृत्तः स एव, पुष्करवान् वा दीहिय त्ति सारिण्यः, टरकूटशैलगुंजालिय त्ति वक्रसारिण्यः सर त्ति सरांसि स्वयंसंभूतजलाशयविशेषाः सरपंतियाओ त्ति सरःपङ्क्तयः सरसरपंतियाओ त्ति शिखरीबिलयासु सरः पङ्क्तिष्वेकस्मात्सरसोऽन्यस्मिन्नन्यस्मादन्यत्र एवं, सञ्चारकपाटकेनोदकं संचरति ताः सरः सरः पङ्क्तयः, बिलपङ्क्तयः प्रतीताः, आराम त्ति, आरमन्ति येषु माधवीलतादिषु दम्पत्यादीनि त आरामाः, उज्जाण त्ति, उद्यानानि पुष्पादि तडागादीनां स्वरूपम्। मद्वृक्षसङ्कलान्युत्सवादी बहुजनभोग्यानि काणण त्ति काननानि सामान्यवृक्षसंयुक्तानि नगराऽऽसन्नानि, वण त्ति वनानि नगरविप्रकृष्टानि वणसंडाई ति वनष(ख)ण्डा एकजातीयवृक्षसमूहात्मकाः, वणराइ त्ति वनराजयो वृक्षपङ्क्तयः खाइय त्ति खातिका उपरिविस्तीर्णाऽधःसङ्कटखातरूपाः परिह त्ति परिखा अध उपरिच समखातरूपाः, अट्टालग त्ति प्राकारोपर्याश्रय // 399 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy