________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ पुद्गलादि / / 395 // ल्पबहुत्व प्रश्नाः / परमाणुपोग्गलस्से त्यादि, परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्त्तनमापरमा(अ)णुत्वपरिणतेः तदन्तरंस्कन्धसम्बन्ध- | 5 शतके उद्देशकः७ कालः, स चोत्कर्षतोऽसङ्खयात इति / 22 द्विप्रदेशिकस्य तु शेषस्कन्धसम्बन्धकालः परमाणुकालश्चान्तरकालः, स चल तेषामनन्तत्वात् प्रत्येकं चोत्कर्षतोऽसङ्खयेयस्थितिकत्वादनन्तः, 23-24 तथा यो निरेजस्य कालः स सैजस्यान्तरमिति- एजनाधिकारः। कृत्वोक्तं सैजस्यान्तरमुत्कर्षतोऽवयातकाल इति , यस्तु सैजस्य कालः स निरेजस्यान्तरमितिकृत्वोक्तं निरेजस्यान्तरमुत्कर्षत सूत्रम् 218 द्रव्याद्यवआवलिकाया असङ्ख्यातो भाग इति / एकगुणकालकत्वादीनांचान्तरमेकगुणकालकत्वादिकालसमानमेव, न पुनर्द्विगुण- स्थानायुरकालत्वादीनामनन्तत्वेन तदन्तरस्यानन्तत्वं वचनप्रामाण्यात् ।सूक्ष्मादिपरिणतानां त्ववस्थानतुल्यमेवान्तरं यतो यदेवैकस्यावस्थानं तदेवान्यस्यान्तरम्, तच्चासङ्खयेयकालमानमिति। 25-26 सद्दे त्यादि तु सूत्रसिद्धम् // 217 // 27 एयस्सणं भंते! दव्वट्ठाणाउयस्सखेत्तट्ठाणाउयस्स ओगाहणट्ठाणाउयस्स भावट्ठाणाउयस्स कयरे 2 हिंतो जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवे खेत्तट्ठाणाउए ओगाहणट्ठाणाउए असंखेज्जगुणे दव्वट्ठाणाउए असंखेजगुणे भावट्ठाणाउए असंखेजगुणे'खेत्तोगाहणदव्वे भावट्ठाणाउयंच अप्पबहुं / खेत्ते सव्वत्थोवे सेसा ठाणा असंखेज्जा॥१॥ ॥सूत्रम् 218 // 27 एयस्स णं भंते! दव्वट्ठाणाउयस्स त्ति द्रव्यं पुद्गलद्रव्यं तस्य स्थानं भेदः परमाणुद्विप्रदेशिकादि तस्याऽऽयुः स्थितिः, अथवा द्रव्यस्याणुत्वादिभावेन यत्स्थानं तद्रूपमाऽऽयुः, द्रव्यस्थानाऽऽयुस्तस्य, खित्तट्ठाणाउयस्स त्ति क्षेत्रस्याऽऽकाशस्य स्थानं भेदः पुद्गलावगाहकृतस्तस्याऽऽयुः स्थितिः, अथवा क्षेत्रे, एकप्रदेशादौ स्थानं यत्पुद्गलानामवस्थानं तद्रूपमायुः क्षेत्रस्थानायुः, 8 // 395 // एवमवगाहनास्थानाऽऽयुः भावस्थानाऽऽयुश्च, नवरमवगाहना नियतपरिमाणक्षेत्रावगाहित्वंपुद्गलानाम्, भावस्तु कालत्वादिः, ननु क्षेत्रस्यावगाहनायाश्च को भेदः?, उच्यते, क्षेत्रमवगाढमेव,अवगाहना तु विवक्षितक्षेत्रादन्यत्रापि पुद्गलानांतत्परिमाणाव