SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 394 // होइ?, गोयमा! ज० एगं समयं उ० असंखेनं कालं, एवं जाव असंखेज्जपदेसोगाढे / 19 एगगुणकालए णं भंते! पोग्गले का० के० होइ?, गोयमा! जह• एगसमयं उ० असंखेनं कालं एवं जाव अणंतगुणकालए, एवं वन्नगंधरसफास जाव अणंतगुणलुक्खे, एवं सुहुमपरिणए पो० एवं बादरपरिणए पो० / 20 सद्दपरिणएणं भंते! पुग्गले का० के० होइ?,गोयमा! ज० एगं समयं उ० आवलियाए असंखेज्जइभागं, असद्दपरिणए जहा एगगुणकालए // 21 परमाणुपोग्गलस्स णं भंते! अंतरं का० के० होइ?, गोयमा! ज० एगं समयं उ० असंखेनं कालं / 22 दुप्पएसियस्सणं भंते! खंधस्स अंतरंका के होइ?, गोयमा! ज० एगसमयं उ० अणंतं कालं, एवं जाव अणंतपएसिओ। 23 एगपएसोगाढस्स णं भंते! पोग्गलस्स सेयस्स अंतरं का० के० होइ? गोयमा! ज० एगं समयं उ० असंखेचं कालं, एवं जाव असंखेजपएसोगाढे। 24 एगपएसोगाढस्सणं भंते! पोग्गलस्स निरेयस्स अंतरं का० के० होइ?, गोयमा! ज० एगं समयं उ० आवलियाए असंखेज्जइभागं, एवं जाव असंखेजपएसोगाढे। वन्नगंधरसफाससुहुमपरिणयबायरपरिणयाणं एतेसिं जं चेव संचिट्ठणातंचेव अंतरंपिभाणियव्वं / 25 सद्दपरिणयस्सणं भंते! पोग्गलस्स अंतरंका० के० होइ?, गोयमा! ज० एगसमयं उ. असंखेनं कालं / 26 असद्दपरिणयस्सणं भंते! पो० अंतरंका० के० होइ?, गोयमा!ज. एगसमयं उ० आवलियाए असंखेज्जइभागं ॥सूत्रम् 217 // 16 परमाण्वि त्यादि द्रव्यचिन्ता, उक्कोसेणं असंखेज्जं कालं ति, असंख्येयकालात्परः पुद्गलानामेकरूपेण स्थित्यभावात्, 17 एगपएसोगाढेण मित्यादि क्षेत्रचिन्ता, सेए त्ति सैजः सकम्पः तम्मि ठाणे त्ति, अधिकृत एव, अण्णम्मि वत्ति, अधिकृतादन्यत्र, उक्कोसेणं आवलियाए असंखेज्जइ भागं तिपुद्गलानामाकस्मिकत्वाच्चलनस्य न निरेजत्वादीनामिवासङ्खयेयकालत्वम्, असंखेज्जपएसोगाढे त्ति, अनन्तप्रदेशावगाढस्यासम्भवादसङ्ख्यातप्रदेशावगाढ इत्युक्तम्, 18 निरेए त्ति निरेजो निष्प्रकम्पः॥ 21 ५शतके उद्देशकः७ पुद्रलादि एजनाधिकारः। सूत्रम् 217 परमाणुपुद्रलादीनां कालस्थितिनिष्कंपादिवर्णादिशब्दादिपरिणत स्थिति तेषामंतरादि |प्रश्नाः /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy