SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 392 // देसे फु० सव्वेणंसव्वं फु०, एवं परमाणुपो. दुपदेसियं फुसमाणे सत्तमणवमेहिंफु०, परमाणुपो० तिपएसियंफुसमाणे णिप्पच्छिमएहिं तिहिं फु०, जहा परमाणुपो. तिपएसियं फुसाविओ एवं फुसावेयव्वो जाव अणंतपएसिओ॥ 14 दुपएसिए णं भंते! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, ततियनवमेहिं फु०, दुपदेसियो दुपदेसियं फुसमाणे पढमतइयसत्तमणवमेहिं फु०, दुपदेसिओ तिपदेसियं फुसमाणे आदिल्लएहि य पच्छिल्लएहि य तिहिं फु०, मज्झ(ज्झ)मएहिं तिहिं विपडिसेहेयव्वं, दुपदे. जहा तिपदेसियं फुसावितो एवं फुसावेयव्वो जाव अणंतपएसियं / 15 तिपएसिएणं भंते! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, ततियछट्ठणवमेहिं फु०, तिपएसिओ दुपएसियं फुसमाणो पढमएणं ततिएणं चउत्थछट्ठसत्तमणवमेहिं फु०, तिपए तिपएसियं फुसमाणो सव्वेसुवि ठाणेसु फु०, जहा तिपए तिपदेसियं फुसावितो एवं तिपदे. जाव अणंतपएसिएणं संजोएयव्वो, जहा तिपएसिओ एवं जाव __ अणंतपए० भाणियव्वो।सूत्रम् 216 / / 13 परमाणुपोग्गले णं भंते! इत्यादि, किं देसेणं देस मित्यादयो नव विकल्पाः , तत्र देशेन स्वकीयेन देशं तदीयं स्पृशति, देशेनेत्यनेन देशं देशान् सर्वमित्येवं शब्दत्रयपरेण त्रयः, एवं देशैरित्यनेन 3, सर्वेणेत्यनेन च त्रय एवेति 3, स्थापना - देशेन देशैः सर्वेण अत्र च सर्वेण सर्वमित्येक एव घटते, परमाणोर्निरंशत्वेन शेषाणामसम्भवात्, ननु यदि सर्वेण 1 देशं देशं देशं सवें स्पृशतीत्युच्यते तदा परमाण्वोरेकत्वापत्तेः कथमपरापरपरमाणुयोगेन घटादिस्कन्ध२ देशान् देशान् | देशान् निष्पत्तिः? इति, अत्रोच्यते, सर्वेण सक्स्पृशतीति कोऽर्थः?,स्वात्मना तावन्योऽन्यस्य लगतः, 3 सर्वं सर्वं सर्वं नपुनर शेन, अर्द्धादिदेशस्य तयोरभावात्, घटाद्यभावापत्तिस्तु तदैव प्रसज्येत यदा तयोरेक त्वापत्तिः, न च तयोःसा, स्वरूपभेदात् / सत्तमनवमेहिं फुसइ त्ति सर्वेण देशं सर्वेण सर्वमित्येता 5 शतके उद्देशक:७ पुद्रलादि एजनाधिकारः। सूत्रम् 215 परमाण्वादेः सार्धताऽऽदि प्रश्नाः / सूत्रम् 216 परमाण्वादीनां | परस्परं देशसर्वादीनां | देशसर्वादि नवविकल्पैः स्पर्शना प्रश्नाः। 2 // 392 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy