SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 389 // णं पडिसंवेदेति ततो से पच्छा वेदेति सेवं भंते 2 त्ति ॥सूत्रम् २१२॥पंचमशते षष्ठ उद्देशकः // 5-6 // 17 आयरिये त्यादि, आयरियउवज्झाए णंति, आचार्येण सहोपाध्याय आचार्योपाध्यायः सविसयंसि त्ति स्वविषयेऽर्थदानसूत्रदानलक्षणे, गणं ति शिष्यवर्गम्, अगिलाए त्ति, अखेदेन संगृह्णन्नुपगृह्णन्नुपष्टम्भयन्, द्वितीयः तृतीयश्च भवो मनुष्यो भवो देवभवान्तरितो दृश्यः, चारित्रवतोऽनन्तरो देवभव एव भवति न च तत्र सिद्धिरस्तीति // 211 // 18 परानुग्रहस्यानन्तरफलमुक्तम्, अथ परोपघातस्य तदाह जेण मित्यादि, अलिएणं ति,अलीकेन भूतनिह्नवरूपेण पालितब्रह्मचर्यसाधुविषयेऽपि नानेन ब्रह्मचर्यमनुपालितमित्यादिरूपेण, असब्भूएणं ति, अभूतोद्भावनरूपेणाचौरेऽपिचौरोऽयमित्यादिना, अथवाऽलीकेनाऽसत्येन, तच्च द्रव्यतोऽपि भवति लुब्धकादिना मृगादीन् पृष्टस्य जानतोऽपि नाहं जानामीत्यादि, अत एवाह, असद्भूतेन दुष्टाभिसन्धित्वादशोभनरूपेणाचौरेऽपि चौरोऽयमित्यादिना, अब्भक्खाणे णं ति, आभिमुख्येनाऽऽख्यानं दोषाऽऽविष्करणमभ्याख्यानं तेन, अभ्याख्याति ब्रूते, कहप्पगार त्ति कथंप्रकाराणि किंप्रकाराणीत्यर्थः, तहप्पगार त्ति, अभ्याख्यानफलानीत्यर्थः, जत्थेव ण मित्यादि, यत्रैव मानुषत्वादावभिसमागच्छति, उत्पद्यते तत्रैव प्रतिसंवेदयत्यभ्याख्यानफलं कर्म ततः पश्चाद्वेदयति निर्जरयतीत्यर्थः // 212 // पञ्चमशते षष्ठः // 5-6 // ५शतके उद्देशक:६ अल्पदीर्घाऽऽयुष्कताऽधिकारः। सूत्रम् 211 अग्लानतयागृहन्नाचार्यादीनां सिद्धि प्रश्नः। सूत्रम् 212 अभ्याख्यानफल प्रश्नः। उद्देशकः७ पुद्रलादि एजनाधिकारः। सूत्रम् 213 परमाणुद्वेणुकादिएजन प्रश्नाः / // 389 // ॥पञ्चमशतके सप्तमोद्देशकः॥ षष्ठोद्देशकान्त्यसूत्रे कर्मपुद्गलनिर्जरोक्ता, निर्जरा च चलनमिति सप्तमे पुद्गलचलनमधिकृत्येदमाह, 1 परमाणुपोग्गलेणं भंते! एयति वेयति जावतं तंभावं परिणमति?, गोयमा! सिय एयति वे जाव परि० सिय णो ए० जाव णो
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy