________________ श्रीअभयवृत्तियुतम् भाग-१ // 388 // ऽऽयुष्कताऽधिकारः। अग्लानतयागढ़ना विउव्वंति विउव्वित्ता अन्नमन्नस्स कायं अभिहणमाणा 2 वेयणं उदीरेंति उज्जलं विउलं पगाढं कक्कसं कडुयं फरुसं निट्ठरं चंडं तिव्वं दुक्ख | 5 शतके दुग्गं दुरहियासं ति, तत्रोज्वलां विपक्षलेशेनाप्यकलङ्कितां विपुलां शरीरव्यापिकाम्, प्रगाढां प्रकर्षवताम्, कळशां उद्देशक:६ अल्पदीर्घाकळशद्रव्योपमामनिष्टामित्यर्थः, एवं कटुकां परुषां निष्ठुरांचेति चण्डारौद्राम्, तीव्रांझगिति शरीरव्यापिकाम्, दुःखामसुखरूपाम्, दुर्गा दुःखाश्रयणीयाम्, अत एव दुरधिसह्यामिति // 209 // सूत्रम् 211 इयं च वेदना ज्ञानाधाराधनाविरहेण भवतीत्याराधनाभावं दर्शयितुमाह, आहाकम्मे त्यादि, अणवज्जे त्ति, अनवद्य मिति निर्दोषमिति, मणं पहारेत्त त्ति मानसं प्रधारयिता स्थापयिता भवति, रइयगं ति मोदकचूर्णादि पुनर्मोदकादितया रचितमौद्दे चार्यादीनां शिकभेदरूपम्, कंतारभत्तं ति कान्तारमरण्यं तत्र भिक्षुकाणां निर्वाहार्थं यद्विहितं भक्तं तत्कान्तारभक्तम्, एवमन्यान्यपि, सिद्धि प्रश्नः। नवरं वार्दलिका मेघदुर्दिनम्, गिलाणभत्तं ति ग्लानस्य नीरोगताऽर्थं भिक्षुकदानाय यत्कृतं भक्तं तद्ग्लानभक्तम्, 14-16 सूत्रम् 212 आधाकर्मादीनांसदोषत्वेनागमेऽभिहितानां निर्दोषताकल्पनंतत एव स्वयं भोजनमन्यसाधुभ्योऽनुप्रदानसभायां निर्दोषताभणनं 1 च विपरीतश्रद्धानादिरूपत्वान्मिथ्यात्वादि, ततश्च ज्ञानादीनां विराधना स्फुटैवेति ॥२१०॥आधाकादींश्च पदार्थानाचार्यादयः सभायां प्रायः प्रज्ञापयन्तीत्याचार्यादीन् फलतो दर्शयन्नाह 17 आयरियउवज्झाएणं भंते! सविसयंसिगणं अगिलाएसंगिण्हमाणे अगि० उवगि कतिहिं भवग्गहणेहि सिज्झति जाव अंतं करेति?, गोयमा! अत्थेगतिए तेणेव भवग्ग सि० अत्थे• दोच्चेणं भवग्ग सि० तच्चं पुण भवग्ग० णातिक्कमति // सूत्रम् 211 // // 388 // 18 जेणं भंते! परं अलिएणं असम्भूतेणं अब्भक्खाणेणं अब्भक्खाति तस्सणं कहप्पगारा कम्मा कजंति?, गोयमा! जेणं परं अलिएणं असंतवयणेणं अब्भक्खाणेणं अब्भक्खाति तस्स णं तहप्पगाराचेव कम्मा कजंति, जत्थेवणं अभिसमागच्छंति तत्थेव अभ्याख्यानफल प्रश्नः।