SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ 5 शतके उद्देशकः६ अल्पदीर्घा युष्कताऽधिकारः। सूत्रम् 208 अन्ययूथिकस्य // 387 // बहुसमाकीर्णमनुष्यलोक अरगाउत्ता सिया एवामेव जाव चत्तारिपंच जोयणसयाइंबहुसमाइन्नेमणुयलोए मणुस्सेहिं, से कहमेयं भंते! एवं?, गोयमा! जण्णं ते अण्णउ० जाव मणुस्सेहिजे ते एवमाहंसुमिच्छा०, अहं पुण गोयमा! एवमातिक्खामि जाव एवामेव चत्तारिपंच जोयणसयाई बहुसमाइण्णे निरयलोएनेरइएहिं॥सूत्रम् 208 // 13 नेर० णं भंते! किं एगत्तं पभू विउव्वित्तए? पुहुत्तं पभू वि०?, जहा जीवाभिगमे आला. तहा ने जाव दुरहियासं॥ सूत्रम् 209 // आहाकम्मंणं अणवजे त्ति मणं पहारेत्ता भवति, सेणं तस्स ठाणस्स अणालोइयपडिक्वंते कालं करेइ नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइयपडि कालं क० अत्थि तस्स आरा०, एएणं गमेणं नेयव्वं-कीयगडं ठवियं रइयं (यग) कंतारभत्तं दुब्भिक्खभत्तं वदलियाभत्तं गिलाणभत्तं सेनायरपिंडं (रायपिंड)।१४ आहाकम्मं अणवल्जेत्ति बहुजण(स्स)मज्झे भासित्तासयमेव परिभुंजित्ता भवति सेणं तस्स ठाणस्स जाव अत्थि तस्स आराहणा? एयंपि तह चेव जाव रायपिंडं। 15 आहाकम्मं अणवजेत्ति सयं अन्नमन्नस्य अणुप्पदावेत्ता भवति, सेणंतस्स.? एयंतह चेव जाव रायपिंडं। 16 आहाकम्मंणं अणवजेत्ति बहुजणमझे पन्नवतित्ता भवति सेणं तस्स जाव अस्थि आराहणा? जाव रायपिंडं।सूत्रम् 210 // 12 अण्णउ० इत्यादि बहुसमा त्ति, अत्यन्तमाकीर्णम्, मिथ्यात्वं च तद्वचनस्य विभङ्गज्ञानपूर्वकत्वादवसेयमिति // 208 // 13 नेरइएहि मित्युक्तमतो नारकवक्तव्यतासूत्रमेगत्तं ति, एकत्वं प्रहरणानाम्, पुहुत्तं ति पृथक्त्वं बहुत्वं प्रहरणानामेव जहा जीवाभिगम इत्यादि, आलापकश्चैवम्, गोयमा! एगत्तंपि पहू विउवित्तए पुहुत्तंपि पहू विउवित्तए, एगत्तं विउव्वमाणे एगं महं मोग्गररूवं वा मुसुंढिरूवं वे त्यादि, पुहुत्तं विउव्वमाणे मोग्गररूवाणि वे त्यादि, ताई संखेज्जाइं नो असंखेज्जाइं एवं संबद्धाई 2 सरीराई प्रश्नः / सूत्रम् 201 आधाकर्मादिनिष्यापप्रधारयिता प्रज्ञापकादीनामाराधकत्व प्रश्नाः / सूत्रम् 210 नरयिकानामएकत्वपृथक्त्वविकुवणे प्रश्नः। // 387 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy