SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 384 // | गवेषण तदीयत्वात्, ७क्रयिकस्य भाण्डे समर्पिते महत्यस्ताः, गृहपतेस्तु प्रतनुकाः / इदंभाण्डस्यानुपनीतोपनीतभेदात्सूत्रद्वयमुक्तम्, 5 शतके 8 एवं धनस्यापि वाच्यम्, तत्र प्रथममेवम्, गाहावइस्स णं भंते! भंडं विक्किणमाणस्स कइए भंडं साइज्जेज्जा? धणे य से अणुवणीए। उद्देशक:६ अल्पदीर्घासिया, कइयस्स णं भंते! ताओ धणाओ किं आरं० कि. क. 5?, गाहावइस्स य ताओ धणाओ किं आरं० कि० क० 5?, गोयमा! ऽयुष्कताकइयस्स ताओ धणाओ हेट्ठिल्लाओ चत्तारि किरियाओ कजंति, मिच्छा०कि० भयणाए, गाहावतिस्स णं ताओ सव्वओ पतणुईभ०, ऽधिकारः। सूत्रम् 205 धनेऽनुपनीते क्रयिकस्य महत्यस्ता भवन्ति, धनस्य तदीयत्वात्, गृहपतेस्तु तास्तनुकाः, धनस्य तदानीमतदीयत्वात्, एवं भाण्डधनादि द्वितीयसूत्रसमानमिदं तृतीयमत एवाह, एयंपि जहा भंडे उवणीए तहा णेयव्वं ति द्वितीयसूत्रसमतयेत्यर्थः३।चतुर्थ त्वेवमध्येयं |विक्रीणागाहावइस्स णं भंते! भंडं विक्किणमाणस्स कइए भंडं साइज्जेज्जा धणे य से उवणीए सिया, गाहा. णं भंते! ताओ धणाओ किं आरं० कि. दावारम्भि क्यादिक्रिया क.५? कइयस्स वा ताओ धणाओ किं आरं० कि० क०५?, गोयमा! गाहा. ताओ धणाओ आरंभिया 4 मिच्छादसणव० कि. सिय | प्रश्नाः / क. सिय नो क०, कइयस्स णं ताओसवाओ पयणुईभ० धन उपनीते धनप्रत्ययत्वात्तासांगृहपतेर्महत्यः, क्रयिकस्य तु प्रतनुकाः, अधुनोन्जलि ताग्न्याऽऽदौ धनस्य तदानीमतदीयत्वात्, एवं च प्रथमसूत्रसममिदं चतुर्थमित्येतदनुसारेण च सूत्रपुस्तकाक्षराण्यनुगन्तव्यानि॥९क्रियाऽधि- महाक्रियाऽऽदि कारादिदमाह, अगणी त्यादि, अहुणोजलिए त्ति, अधुनोज्ज्वलितः सद्यःप्रदीप्तः महाकम्मतराए त्ति विध्यायमानानला- प्रश्नाः / पेक्षयाऽतिशयेन महान्ति कर्माणि ज्ञानावरणादीनि बन्धमाश्रित्य यस्यासौ महाकर्मतरः, एवमन्यान्यपि, नवरं क्रिया दाहरूपा, आश्रयो नवकर्मोपादानहेतुः, वेदना पीडा भाविनि तत्कर्मजन्या परस्परशरीरसंबाधजन्या वा, वोक्कसिज्जमाणे त्ति व्यवकृष्य-॥३८४ // माणोऽपकर्ष गच्छन्,अप्पकम्मतराए त्ति, अङ्गाराद्यवस्थामाश्रित्य,अल्पशब्दःस्तोकार्थः,(क्षारावस्थायांत्वभावार्थः) // 205 // क्रियाधिकारादेवेदमाह,
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy