SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 664 श्रीभगवत्य श्रीअभयवृत्तियुतम् भाग-१ // 383 // वा ताओ भंडाओ किं आरं० कि० क०?, गोयमा! कइ० ताओ भंडाओ हेडिल्लाओ चत्तारि किरियाओ कज्जंति मिच्छादसणकि० 5 शतके भयणाए गाहाणं ताओ सव्वाओ पयणुईभवंति / 8 गाहा० णं भंते! भंडं जाव धणे य से अणुवणीए सिया? एवं पि जहा भंडे उद्देशक:६ अल्पदीर्घाउवणीए तहा नेयव्वं चउत्थो आलावगो, धणे य से उवणीए सिया जहा पढमो आलावगो भंडे य से अणुवणीए सिया तहा नेयव्वो ऽऽयुष्कतापढमचउत्थाणं एक्को गमो, बितियतइयाणं एक्को गमो // 9 अगणिकाए णं भंते! अहुणोजलिते समाणे महाकम्मतराए चेव ऽधिकारः। सूत्रम् 205 महाकिरियत० चेव महासवत० चेवमहावेदणत. चेव भ०, अहेणंसमए 2 वोक्कसिजमाणे 2 (वोच्छिजमाणे) चरिमकालसमयंसि भाण्डधनादि इंगालभूए मुम्मुरभूते छारियभूए तओ पच्छा अप्पकम्मतराए चेव अप्पकिरियत० चेव अप्पासवत० चेव अप्पवेदणत. चेव भ०?, गवेषण विक्रीणाहंता गोयमा! अगणिकाएणं अणुजलिए समाणे तंचेव ॥सूत्रम् 205 // दावारम्भि५ गाहावइस्से त्यादि, गृहपतिर्गृही मिच्छादसणकिरिया सिय कजई त्यादि, मिथ्यादर्शनप्रत्यया क्रिया स्यात्कदाचित्क्रियते / क्यादिक्रिया प्रश्नाः / भवति, स्यान्नो क्रियते कदाचिन्न भवति, यदा मिथ्यादृष्टिहपतिस्तदासौ भवति यदा तु सम्यग्दृष्टिस्तदा न भवतीत्यर्थः॥ | अधुनोचलिअथ क्रियास्वेव विशेषमाह, अहे त्यादि, अथे ति पक्षान्तरद्योतनार्थः, से भंडे त्ति तद्भाण्डमभिसमन्नागए त्ति गवेषयता लब्धं तान्याऽऽदौ महाक्रियाऽऽदि भवति, तओ त्ति समन्वागमनात्, से त्ति तस्य गृहपतेः, पश्चात् समन्वागमानन्तरमेव, सव्वाओ त्ति यासां सम्भवोऽस्ति ताल |प्रश्नाः / आरम्भिक्यादिक्रियाः, पतणुईभवंति त्ति प्रतनुकीभवन्ति ह्रस्वीभवन्ति, अपहृतभाण्डगवेषणकाले हि महत्यस्ता आसन् प्रयत्नविशेषपरत्वादृहपतेस्तल्लाभकाले तु प्रयत्नविशेषस्योपरतत्वात्ता ह्रस्वीभवन्तीति // 6 कइए भंडं साइज्जेज्ज त्ति क्रयिको क्रायका // 383 // ग्राहको भाण्डं स्वादयेत् सत्यङ्कारदानतः स्वीकुर्यात्, अणुवणीए सिय त्ति क्रयिकायासमर्पितत्वात्(असमर्पितं स्याद्), कइयस्स णं ताओ सव्वाओ पतणुई भवंति त्ति, अप्राप्तभाण्डत्वेन तद्गतक्रियाणामल्पत्वादिति, गृहपतेस्तु महत्यो भाण्डस्य
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy