SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 382 // पक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवति च प्राणातिपातादेरशुभदीघार्युः, तेषां नरकगतिहेतुत्वात्, यदाह मिच्छद्दिट्टिमहारंभपरिग्गहो तिव्वलोभ निस्सीलो। नरयाउयं निबंधइ पावमई रोद्दपरिणामो॥१॥ नरकगतौ च विवक्षया दीर्घमेवायुः॥ 4 विपर्ययसूत्र प्रागिव, नवरमिहापि प्रासुकाप्रासुकतया दानं न विशेषितं पूर्वसूत्रविपर्ययत्वादस्य, पूर्वसूत्रस्य चाविशेषणतया प्रवृत्तत्वात्, न च प्रासुकाप्रासुकदानयोः फलं प्रतिन विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्, तस्मादिह प्रासुकैषणीयस्य दानस्य कल्प्याप्राप्तावितरस्य चेदं फलमवसेयं वाचनान्तरे तु फासुएण मित्यादि दृश्यत एवेति, इह च प्रथममल्पाऽऽयुः सूत्रं द्वितीयं तद्विपक्षस्तृतीयमशुभदीर्घाऽऽयुः सूत्रं चतुर्थं तु तद्विपक्ष इति // 204 // अनन्तरं कर्मबन्धक्रियोक्ता, अथ क्रियान्तराणां विषयनिरूपणायाह, ५गाहावइस्सणं भंते! भंडं विक्किणमाणस्स केइ भंडं अवहरेजा? तस्सणंभंते! तं भंडं अणुगवेसमाणस्स किं आरंभिया किरिया कजइ परिग्गहिया० माया० अप० मिच्छा० गोयमा! आरं० कि० कज्जइ परि० माया० अपच्च० मिच्छादसणकि० सिय क• सिय नो क०॥अह से भंडे अभिसमन्नागए भवति, तओ से पच्छा सव्वाओ ताओ पयणुईभवंति॥६गाहा० णं भंते! तंभंडं विक्किणमाणस्स कतिए भंडे सातिन्जेज्जा?, भंडे य से अणुवणीए सिया, गाहा० णं भंते! ताओ भंडाओ किं आरं० कि० क० जाव मिच्छादंकि० क०? कइयस्स वा ताओ भंडाओ किं आरं० कि० क० जाव मिच्छादंकि० क.?, गोयमा! गाहावइस्स ताओ भंडाओ आरंभिया कि० क. जाव अपञ्चक्खाणिया मिच्छादं० कि. सिय क०, सिय नो कज्जइ, कतियस्स णं ताओ सव्वाओ पयणुई भवंति / 7 गाहाणं भंते! भंडं विक्किणमाणस्स जाव भंडे से उवणीए सिया? कतिःणं भंते! ताओभंडाओ किं आरंभिया कि० का?,गाहा० 0 मिथ्यादृष्टिमहारम्भपरिग्रहस्तीव्रलोभो निःशीलः पापमती रौद्रपरिणामो नरकायुर्निबध्नाति // 1 // 5 शतके उद्देशक:६ अल्पदीर्घाऽऽयुष्कताऽधिकारः। सूत्रम् 205 भाण्डधनादि गवेषणविक्रीणादावारम्भिक्यादिक्रिया प्रश्नाः / अधुनोखलिताग्न्याऽऽदी महाक्रियाऽऽदि प्रश्नाः / // 382 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy