SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 381 // कर्म कुर्वन्तीति प्रक्रम इति, गम्भीरार्थं चेदंसूत्रमतोऽन्यथाऽपि यथाऽऽगमंभावनीयमिति // 2 अथ दीर्घाऽऽयुष्कताकारणा ५शतके न्याह कहन्न मित्यादि, भवति हि जीवदयादिमतो दीर्घमाऽऽयुर्यतोऽत्रापि तथैव भवन्ति दीर्घाऽऽयुषं दृष्ट्वा वक्तारो जीवदयादि उद्देशक:६ अल्पदीर्घापूर्व कृतमनेन तेनायं दीर्घायुः संवृत्तः, तथा सिद्धमेव वधादिविरतेर्दीर्घमायुस्तस्य देवगतिहेतुत्वात्, आह च अणुव्वयमहव्वएहि ऽऽयुष्कता अधिकारः। य बालतवोऽकामनिज्जराए य। देवाउयं निबंधइ सम्मद्दिट्ठीय जो जीवो॥१॥देवगतौच विवक्षया दीर्घमेवाऽऽयुः, दानंचाऽऽश्रित्येहैव सूत्रम् 204 वक्ष्यति समणोवासयस्स णं भंते! तहारूवं समणं वा 2 वा फासुएणं 2 असण पाण खाइम 4 साइमेणं पडिलाभेमाणस्स किं कजइ?, | अल्पदीर्घगोयमा! एगतसो निजरा कज्जइत्ति, यच्च निर्जराकारणं तद्विशिष्टदीर्घाऽऽयुः कारणतयान विरुद्धं महाव्रतवदिति, व्याख्यानान्तर |शुभाशुभायु ष्ककारणमपि पूर्ववदेवेति // 3 अथाऽऽयुष एव दीर्घस्य सूत्रद्वयेनाशुभशुभत्वकारणान्याह कहन्न मित्यादि, प्राग्वन्नवरं श्रमणादिकं अप्रासुकाने घणीयप्रासुहीलनादिकरणतः प्रतिलभ्येत्यक्षरघटना, तत्र हीलनं जात्यायुद्धट्टनतः कुत्सा, निन्दनं मनसा, खिंसनं जनसमक्षम्, गर्हणं कैषणीयतत्समक्षम्, अपमाननमनभ्युत्थानादिकरणम्, अन्यतरेण बहूनामेकतमेन, अमनोज्ञेन स्वरूपतोऽशोभनेन कदन्नादिना, अत: प्राणातिपात तदभावादि एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञं मनोज्ञमेव मनोज्ञफलत्वात्, इह च सूत्रेऽशनादि प्रासुकाप्रासुकादिना न विशेषितम्, प्रश्नाः / हीनलादिकर्तुः प्रासुकादिविशेषणस्य दानस्य फलविशेष प्रत्यकारणत्वेन मत्सरजनितहीलनाऽऽदिविशेषणानामेव च प्रधानतया तत्कारणत्वेन विवक्षणात्, वाचनान्तरे तु अफासुएणं अणेसणिज्जेणं ति दृश्यते तत्र च प्रासुकदानमपिहीलनादिविशेषितमशुभदीर्घायुःकारणम्, अप्रासुकदानं तु विशेषत इत्युपदर्शयताऽफासुएणेत्याधुक्तमिति, प्राणातिपातमृषावादनयोर्दानविशेषण // 381 // Oअणुव्रतैर्महाव्रतैर्बालतपसाऽकामनिर्जरया च / देवायुर्निबध्नाति यश्च सम्यग्दृष्टिर्जीवः। ॐ श्रमणोपासकेन भदन्त! तथारूपं श्रमणं वा माहनं वा प्रासुकेनाप्रासुकेन वाऽशनादिना 4 प्रतिलाभयता किं क्रियते?, गौतम! एकान्ततो निर्जरा क्रियते / /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy