________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 378 // संसारमंडलं नेयव्वं ति, एवमुक्तक्रमेण वैमानिकावसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः॥२०२॥ अथ चे(वे)ह स्थाने वाचनान्तरे कुलकरतीर्थकरादिवक्तव्यता दृश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिकसञ्जया सेह सूचितेति संभाव्यत इति // 203 // पञ्चमशते पञ्चमः॥५-५॥ ॥पञ्चमशतके षष्ठोद्देशकः॥ अनन्तरोद्देशके जीवानां कर्मवेदनोक्ता, षष्ठे तु कर्मण एव बन्धनिबन्धनविशेषमाह, तस्य चादिसूत्रमिदम् १कहण्णं भंते! जीवा अप्पाउयत्ताए कम्मं पकरेंति?, गोयमा! तिहिं ठाणेहिं, तं जहा- पाणे अइवाएत्ता मुसं वइत्ता तहारूवं समणं वामाहणंवा अफासुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा अप्पाउय० कम्मंपकरेइ॥ 2 कहण्णं भंते! जीवा दीहाउय० कम्मं प०?, गोयमा! तिहिं ठा०- नो पाणे अतिवाइत्ता नो मुसं वइत्ता तहारूवं स० वा मा० वा फासुएसणिज्जेणं असणपाणखाइमसा० पडिला एवं खलु जीवा दीहाउय० कम्मं प०॥३ कहन्नं भंते! जीवा असुभदीहाउय. कम्मंप०?, गोयमा! पाणे अइवाइत्ता मुसंवइत्ता तहा० समणंवा मा० वा हीलित्ता निंदित्ता खिसित्ता गरहित्ता अवमन्नित्ता अन्नय० अमणुन्नेणं अपीतिकारेणं अपाणखा०सा० पडिला एवं खलु जीवा असुभदीहाउय० कम्मं प०॥ 4 कहन्नं भंते! जीवा सुभदीहाउय० कम्मंप०?, गोयमा! नो पाणे अइवाइत्ता नो मुसंवइत्ता तहारूवं समणं वा मा० वा वंदित्ता नम० जाव पब्रुवासित्ता O अनेन वृत्तिकृतोल्लेखेन तज्ज्ञायते यद्- 'संसारमंडलं' शब्दः 'जाववेमाणिया' शब्देन सह न घटते यथा पूर्वसूत्रे दर्शितः / अत्रान्यत्र च समस्तजीवमात्रमुल्लेखयितुं 'जाव वेमाणिया' मात्र शब्दस्योल्लेखो दृश्यते न तदधिकशब्दस्य। ततः 'संसारमंडलं नेयव्वं' शब्दं जाव वेमाणिया शब्दतः पृथक्कृत्वा दर्शितः। ५शतके उद्देशक:६ | अल्पदीर्घाऽऽयुष्कताऽधिकारः। सूत्रम् 204 अल्पदीर्घशुभाशुभायुष्ककारणअप्रासुकानेषणीयप्रासुकैषणीयप्राणातिपाततदभावादि प्रश्नाः / 2 // 378 //