________________ ५शतके उशक:५ श्रीभगवत्यत्र श्रीअभय वृत्तियुतम् भाग-१ / / 377 // छवस्थाधिकारः। सूत्रम् 202 भूतकर्म प्रश्नाः / सत्ता एवंभूयं वेदणं वे०, जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वे० ते णं पाणा भूया जीवा सत्ता अनेवं. वेदणं वे०,से तेण तहेव। 4 नेरइयाणंभंते! किं एवंभूयं वेदणं वे० अनेवं वेदणं वे०?, गोयमा! नेर० णं एवंभूयं वेदणं वे अनेवं० पिवेदणं वे० / 5 सेकेण तंचेव?, गोयमा! जेणं नेर जहा कडा कम्मा तहा वेयणं वे० ते णं नेर एवंभूयं वेदणं वे जेणं नेर. जहा कडा कम्मा णो तहा वेदणं वे० ते णं नेर० अनेवं वेदणं वे०, से तेणटेणं, एवं जाव वेमाणिया संसारमंडलं नेयव्वं / / सूत्रम् 202 // नैरयिकादिना मेवंभूतानेवं६जंबूद्दीवेणं भंते! भारहे वासे इमीसे ओस० कइ कुलगरा होत्था?, गोयमा! सत्त एवं तित्थयरा तित्थयरमायरो पियरो पढमा वेदनादि (संसारमंडलं नेयव्वं) सिस्सिणीओचक्कवट्टीमायरोइत्थिरयणं बलदेवा वासुदेवा वासुदेवमायरो पियरो, एएसिंपडिसत्तू जहा समवाए सूत्रम् 203 परिवाडी तहाणेयव्वा, सेवं भंते 2 जाव विहरइ॥सूत्रम् २०३॥पंचमसए पंचमुद्देसओ॥५-५॥ श्री तीर्थंकर मातृपितृ१ छउमत्थे ण मित्यादि, जहा पढमसए इत्यादि, तत्र च छद्मस्थ आधोऽवधिकः परमाधोऽवधिकश्च केवलेन संयमादिना न सिद्ध्यतीत्याद्यर्थपरं तावन्नेयं यावदुत्पन्नज्ञानादिधरः केवल्यलमस्त्विति वक्तव्यं स्यादिति, यच्चेदं पूर्वाधीतमपीहाधीतं मातस्त्रीरत्न तत्सम्बन्धविशेषात्, स पुनरुद्देशकपातनायामुक्त एवेति // 201 // बलदेव 2 स्वयूथिकवक्तव्यताऽनन्तरमन्ययूथिकवक्तव्यतासूत्रम्, तत्र चै वंभूयं वेयणं ति यथाविधं कर्म निबद्धमेवंप्रकारतयोत्पन्नां पितृ तत्प्रतिवेदनामसातादिकर्मोदयं वेदयन्त्यनुभवन्ति, मिथ्यात्वं चैतद्वादिनामेवम्, न हि यथा बद्धं तथैव सर्वं कर्मानुभूयते, आयुः शत्रु आदि कर्मणो व्यभिचारात्, तथाहि-दीर्घकालानुभवनीयस्याप्यायुः कर्मणोऽल्पीयसाऽपि कालेनानुभवो भवति, कथमन्यथाऽपमृत्युव्यपदेशः सर्वजनप्रसिद्ध स्या?, कथं वा महासंयुगादौ जीवलक्षाणामप्येकदैव मृत्युरुपपद्यतेति?, अणेवंभूयंपि त्ति यथा बद्धं कर्म, नैवंभूताऽनेवंभूताऽतस्ताम्, श्रूयन्ते ह्यागमे कर्मणः स्थितिविघातरसघातादय इति, 5 एवं जाव वेमाणिया शिष्या वासुदेव वासुदेवमात कुलकरप्रश्नाः। // 377 //