________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 376 // पटलानामिव चूर्णिकाभेदस्तिलादिचूर्णवत्, अनुतटिकाभेदोऽवटतटभेदवत्, उत्कारिकाभेद एरण्डबीजानामिवेति, तत्रोत्का(क)रिकाभेदेन भिद्यमानानि, लद्धाइंति लब्धिविशेषाद्वहणविषयतांगतानि, पत्ताइंति तत एवं गृहीतानि, अभिसमन्नागयाई ति घटादिरूपेण परिणमयितुमारब्धानि, ततस्तैर्घटसहस्रादि निवर्तयति, आहारकशरीरवत्, निर्वर्त्य च दर्शयति जनानाम्, इह चोत्कारिका(क)भेदग्रहणंतद्भिन्नानामेव द्रव्याणां विवक्षितघटादिनिष्पादनसामर्थ्यमस्ति नान्येषामितिकृत्वेति // 20 // पञ्चमशते चतुर्थः॥५-४॥ ॥पञ्चमशतके पञ्चमोद्देशकः॥ अनन्तरोद्देशके चतुर्दशपूर्वविदो महानुभावतोक्ता, स च महानुभावत्वादेव छद्मस्थोऽपि सेत्स्यतीति कस्याप्याशङ्का स्यादतस्तदपनोदाय पञ्चमोद्देशकस्येदमादिसूत्रम्, १छउमत्थे णं भंते! मणूसे तीयमणंतं सासयं समयं केवलेणं संजमेणं जहा पढमसए चउत्थुद्देसे आलावगा तहा नेयव्वा जाव अलमत्थुत्ति वत्तव्वं सिया।।सूत्रम् 201 // 2 अन्नउत्थिया णं भंते! एवमातिक्खंति जाव परूवेंति सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता एवंभूयं वेदणं वेदेति से कहमेयं भंते! एवं?, गोयमा! जण्णं ते अन्नउ० एवमाति. जाव वेदेति जे ते एवमाहंसुमिच्छा ते एवमा०, अहं पुण गोयमा! एवमाति० जाव परूवेमि अत्थेगइया पाणा भूया जीवा सत्ता एवंभूयं वेदणं वे० अत्थे० पाणा भूया जीवा सत्ता अनेवं० वेदणं वेदेति, 3 से केण० अत्थे०? तं चेव उच्चारेयव्वं, गोयमा! जेणं पाणा भूया जीवा सत्ता जहा कडा कम्मा तहा वेदणं वे० ते णं पाणा भूया जीवा |५शतके उद्देशक:५ छद्यस्थाधिकारः। सूत्रम् 201 छास्थासिद्धिप्रश्नः। सूत्रम् 202 नैरयिकादिना मेवंभूतानेवंभूतकर्मवेदनादि प्रश्नाः / // 376 //