________________ 5 शतके उद्देशकः४ शब्दाधिकारः। सूत्रम् 200 चतुर्दशपूर्विण घटादेर्घटसहस्रादेरभिनिर्वर्तनादि प्रश्राः। श्रीभगवत्यता उवदंसेत्तए?, हंता पभू, 39 से केणतुणं पभूचोद्दसपुव्वी जाव उवदं?,गोयमा! चउद्दसपुव्विस्सणं अणंताईदव्वाई उक्करियाभेएणं श्रीअभयवृत्तियुतम् भिज्जमाणाई लद्धाई पत्ताई अभिसमन्नागयाइं भवंति, से तेण जाव उवदंसित्तए / सेवं भंते! 2 // सूत्रम् २००॥पञ्चमशते चतुर्थ भाग-१ उद्देशः॥५-४॥ // 375 // 34 केवली त्यादि, आयाणेहिं त्यादीयते गृह्यतेऽर्थ एभिरित्यादानानीन्द्रियाणि, 35 तैर्न जानाति केवलित्वात्॥१९८॥ O 36 अस्सिं समयंसि त्ति, अस्मिन् वर्तमाने समये ओगाहित्ताणं ति, अवगाह्याऽऽक्रम्य, सेयकालंसिवित्ति, एष्यत्कालेऽपि 37 वीरियसजोगसद्दव्वयाए त्ति वीर्य वीर्यान्तरायक्षयप्रभवाशक्ति तत्प्रधानंसयोगंमानसादिव्यापारयुक्तं यत्सद्विद्यमानं द्रव्यं जीवद्रव्यं तत्तथा, वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान्विना चलनं न स्यादिति सयोगशब्देन सद्व्यं विशेषितम्, सदिति विशेषणं च तस्य सदा सत्ताऽवधारणार्थमथवा स्वमात्मा तद्रूपं द्रव्यं स्वद्रव्यं ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो योगवान् वीर्यसयोगःसचासौसद्रव्यश्चमनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसव्यस्तस्य भावस्तत्ता तया हेतुभूतया, चलाइंति, अस्थिराण्यु वकरणाई ति, अङ्गानि चलोवगरणट्ठयाए त्ति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणार्थता तया, चशब्दः पुनरर्थः।। 199 // 38 केवल्यधिकाराच्छुतकेवलिनमधिकृत्याह घडाओ घडसहस्सं ति घटादवधेर्धटं निश्रां कृत्वा घटसहस्रमभिनिव्वट्टित्ते ति योगः, अभिनिव्वट्टित्ता (अभिनिवर्त्य)विधाय श्रुतसमुत्थलब्धिविशेषेणोपदर्शयितुं प्रभुरिति प्रश्नः, 39 उक्करियाभेएणं ति, (ग्र०५०००) इह पुद्गलानां भेदः पञ्चधा भवति,खण्डादिभेदात्, तत्र खण्डभेदः खण्डशो यो भवति लोष्टादेरिव प्रतरभेदोऽभ्र 0 से किं तं उक्करिया भेदे? जंणं मूसाण वा, मंडूसाण वा, तिलसिंगाण वा, मुग्णसिंगाण वा, एरंडबियाण वा फूडित्ता उक्करिया भेदे भवति- से तं उक्करिया भेदे। 375 //