SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 374 // न भविष्यति?, इष्यते च लोकसङ्ख्येयभागावधेर्मनोद्रव्यग्राहित्वम्, यदाह संखेज मणोदव्वे भागो लोगपलियस्स बोद्धव्वो | उद्देशक:४ त्ति // 196 // शब्दाधिकारः। B33 अनुत्तरसुराधिकारादिदमाह, अनुत्तरे त्यादि, उदिन्नमोह त्ति, उत्कटवेदमोहनीयाः, उवसंतमोह त्ति, अनुत्कटवेदमोहनीयाः, सूत्रम् परिचारणायाः कथञ्चिदप्यभावात्, नतु सर्वथोपशान्तमोहाः, उपशमश्रेणेस्तेषामभावात्, नो खीणमोह त्ति क्षपकश्रेण्या / |198-199 अभावादिति // 197 // पूर्वतनसूत्रे केवल्यधिकारादिदमाह, इन्द्रियज्ञान एष्यत्काले 34 केवली णं भंते! आयाणेहिं जा० पा०?, गोयमा! णो तिणढे स०, 35 से केणटेणं जाव केवली णं आयाणेहिं न जान तेषुचैवावपा०?, गोयमा! केवली णं पुरच्छिमेणं मियं पिजा० अमियं पिजा जाव निव्वुडे दंसणे केवलिस्स से तेण० // सूत्रम् 198 // गाहनः | तद्धत्वादि 36 केवली णं भंते! अस्सिं समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा बाहुं वा उरुं वा ओगाहित्ताणं चिट्ठति पभूणं भंते! प्रश्नाः / केवली सेयकालंसिवि तेसु चेव आगासप० हत्थं वा जाव ओगाहित्ता णं चिट्ठित्तए?, गोयमा! णो ति० समढे 37 से केण भंते! सूत्रम् 200 चतुर्दशपूर्विण जाव के० णं अस्सिं समयंसिजेसु आगासप० हत्थं वा जाव चिट्ठति णोणं पभूके० सेयकालंसिवि तेसुचेव आगासपएसेसु हत्थं घटादेर्घटवा जाव चिट्ठि?, गोयमा! केवलिस्सणं वीरियसजोगसद्दव्वयाए चलाई उवकरणाइंभवंति, चलोवगरणट्टयाए यणं के० अस्सिं सहस्रादेरभि निर्वर्तनादि समयंसि जेसु आगासप० हत्थं वा जाव चिट्ठति णोणं पभूके० सेयकालंसिवि तेसु चेव जाव चिट्ठि०, से तेण जाव वु०- के० णं प्रश्राः। अस्सिं समयंसि जाव चिट्ठित्तए।सूत्रम् 199 // 8 // 374 // ___38 पभूणं भंते! चोद्दसपुव्वी घडाओ घडसहस्सं पडाओ पडसहस्सं कडाओ 2 रहाओ 2 छत्ताओ 2 दंडाओ 2 अभिनिव्वदे॒त्ता 0पल्यस्य लोकस्य च सङ्ख्यभागोऽवधिर्मनोद्रव्याणि जानाति / / (संख्येयमनोद्रव्ये भागो लोकपल्यस्य बोद्धव्यः)
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy