________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ / / 373 // ५शतके उद्देशकः४ शब्दाधिकारः। सूत्रम् 193 प्रमाणभेद प्रश्राः। सूत्रम् 194 केवलानश्वरमनिर्जरादिप्रश्नः। सूत्रम् 195 कार्षापणादेर्दर्शनादन्येऽप्येवंविधा एवेति प्रतिपत्तिरित्यादि, औपम्यं यथा गौर्गवयस्तथा, इत्यादि,आगमस्तु द्विधा लौकिकलोकोत्तरभेदात्, त्रिधा वा सूत्रार्थोभयभेदात्, अन्यथा वा त्रिधा, आत्मागमानन्तरागमपरम्परागमभेदात्, तत्रात्मागमादयोsर्थतः क्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तु गणधरतच्छिष्यप्रशिष्यापेक्षयेति, एतस्य प्रकरणस्य सीमां कुर्वन्नाह जावे त्यादि, तेण परं ति गणधरशिष्याणां सूत्रतोऽनन्तरागमोऽर्थतस्तु परम्परागमः ततः परं प्रशिष्याणामित्यर्थः॥ 193 // 25 केवलीतरप्रस्ताव एवेदमपरमाह केवलीण मित्यादि, चरमकर्म यच्छैलेशीचरमसमयेऽनुभूयते चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेभ्य:परिशटतीति // 194 // 26 पणीय न्ति प्रणीतं शुभतया प्रकृष्टं धारेज्ज त्ति धारयेद्व्यापारयेदित्यर्थः। 28 एवं अणंतरे त्यादि, अस्यायमर्थः, यथा / वैमानिका द्विविधा उक्ताः,मायिमिथ्यादृष्टीनांच ज्ञाननिषेधः, एवममायिसम्यग्दृष्टयोऽनन्तरोपपन्नपरम्परोपपन्नकभेदेन द्विधा केवलिनासहावाच्याः, अनन्तरोपपन्नकानांच ज्ञाननिषेधः, तथा परम्परोपपन्नका अपि पर्याप्तकापर्याप्तकभेदेन द्विधावाच्याः,अपर्याप्तकानां च ज्ञाननिषेधः, तथा पर्याप्तका उपयुक्तानुपयुक्तभेदेन द्विधा वाच्याः, अनुपयुक्तानां च ज्ञाननिषेधश्चेति // 195 // / 29 वाचनान्तरे त्विदं सूत्रं साक्षादेवोपलभ्यते, आलावं व त्ति सकृजल्पं संलावं व त्ति मुहुर्मुहर्जल्पं मानसिकमेवेति 32 लद्धाओ त्ति तदवधेर्विषयभावं गताः, पत्ताओ त्ति तदवधिना सामान्यतः प्राप्ताः परिच्छिन्ना इत्यर्थः, अभिसमन्नागयाओ त्ति विशेषतः परिच्छिन्नाः, यतस्तेषामवधिज्ञानं संभिन्नलोकनाडीविषयम्, यच्च लोकनाडीग्राहकंतन्मनोवर्गणाग्राहकं भवत्येव, यतो योऽपिलोकसङ्ख्येयभागविषयोऽवधिः सोऽपि मनोद्रव्यग्राहीयःपुनःसंभिन्नलोकनाडीविषयोऽसौ कथं मनोद्रव्यग्राही केवलिनः प्रणीतमनधारणादौ वैमानिकज्ञान प्रश्नाः / सूत्रमू 196 नुरानामालादि प्रश्राः / सूत्रम् 197 अनुरानामुपूशान्तमोहादि प्रशाः / // 373 //