________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 12 // अंगस्स विवाहपन्नत्तीए समणेणं भगवया महावीरेणंअयमढे पन्नते, छट्ठस्स णं भंते! के अढे पन्नत्ते? त्ति, तत एवमिहापि सुधम्मैव / १शतके जम्बूनामानं प्रत्युपोद्घातमवश्यमभिहितवानित्यवसीयत इति / अयं चोपोद्घातग्रन्थो मूलटीकाकृता समस्तं शास्त्रमाश्रित्य / उद्देशकः१ सूत्रम् 4 व्याख्यातोऽप्यस्माभिः प्रथमोद्देशकमाश्रित्य व्याख्यास्यते, प्रतिशतं प्रत्युद्देशकमुपोद्घातस्येह शास्त्रेऽनेकधाऽभिधानादिति, राजगृह अयं च प्राग् व्याख्यातो नमस्कारादिको ग्रन्थो वृत्तिकृता न व्याख्यातः कुतोऽपि कारणादिति / ते णं काले णं ति, ते, इति गुणशिल चैत्यादि प्राकृतशैलीवशात्तस्मिन्यत्र तन्नगरमासीत्, णंकारोऽन्यत्रापि वाक्यालङ्कारार्थो यथा इमा णं भंते! पुढवी त्यादिषु काले, वर्णनम्। अधिकृतावसर्पिणीचतुर्थविभागलक्षण इति, ते णं ति तस्मिन्यत्रासौभगवान्धर्मकथामकरोत्, समए णं ति समये कालस्यैवल विशिष्टे विभागे, अथवा तृतीयैवेयं ततस्तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव, रायगिहे त्ति, एकारः प्रथमैकवचनप्रभवः कयरे आगच्छइ दित्तरूव इत्यादाविव, ततश्च राजगृहं नाम नगरं होत्थ त्ति, अभवत् / नन्विदानीमपि तन्नगरमस्तीत्यतः कथमुक्तमभवदिति?, उच्यते, वर्णकग्रन्थोक्तविभूतियुक्तं तदैवाभवन्न तु सुधर्मस्वामिनो वाचनादानकाले, अवसर्पिणीत्वात्कालस्य तदीयशुभभावानां हानिभावात् / वन्नओ त्ति, इह स्थानके नगरवर्णको वाच्यः, ग्रन्थगौरवभयादिह तस्यालिखितत्वात्, स चैवं रिद्धस्थिमियसमिद्धे ऋद्धं पुरभवनादिभिर्वृद्धम्, स्तिमितं स्थिरं स्वचक्रपरचक्रादिभयवर्जितत्वात्समृद्धंधनधान्यादिविभूतियुक्तत्वात्, ततः पदत्रयस्य कर्मधारयः, पमुइयजणजाणवए प्रमुदिताहृष्टाः प्रमोदकारणवस्तूनांसद्धावाजनानगरवास्तव्यलोका जानपदाश्चजनपदभवास्तत्रायाताःसन्तोयत्र तत्प्रमुदितजनजानपदमित्यादिरौपपातिकात्सव्याख्यानोऽत्र B व्याख्याप्रज्ञलेः श्रमणेन भगवता महावीरेणायमर्थः प्रज्ञप्तः षष्ठस्य भदन्त! कोऽर्थः प्रज्ञप्तः?1 0 जम्बूस्वामिनो वाचनामाश्रित्य। 0 इयं भगवन् पृथिवी। 0 कतर आगच्छति दीप्तरूपः। 0 ऋद्धस्तिमितसमृद्धम्। 0 प्रमुदितजन-जानपदम्। 0 (औप० सू०१) // 12 //