________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 371 // 25 केवलीणं भंते! चरिमकम्मंवा चरिमणिन्जरं वा जा० पा०?, हंता गोयमा! जाणति पासति ।जहाणं भंते! केवली चरिमकम्म वा जहाणं अंतकरेणं आलावगो तहा चरिमकम्मेणवि अपरिसेसिओ णेयव्वो॥सूत्रम् 194 // 26 केवली णं भंते! पणीयं मणं वा वइंवा धारेज्जा?, 27 हंता धारेज्जा, जहाणंभंते! केवली पणीयं मणंवा वईवा धारेज्जातंणं वेमाणिया देवा जाणंति पासंति?, गोयमा! अत्थेगतिया जा० पा० अत्थेगतिया न जा न पा०, 28 से केणटेणं जाव ण जाण पा०?, गोयमा! वेमाणिया देवा दुविहा प०, तंजहा- माइमिच्छादिट्ठिउववन्नगा य अमाइसम्मदिट्ठिउव० य, तत्थ णं जे ते माइमिच्छादिट्ठी उव० ते न याणंति न पा०, तत्थ णं जे ते अमाईसम्मदिट्ठीउव० ते णं जा पा०, से केण एवं वु० अमाईसम्मदिट्ठी जाव पा०?, गोयमा! अमाई सम्मदिट्ठी दुविहा प०- अनंतरोववन्नगा य परंपरोव० य, तत्थ अणंतरोव० न जा० परंपरोव० जा०, से केण० भंते ! एवं० परंपरोव० जाव जा०?, गोयमा! परंपरोव० दुविहा प०- पजत्तगा य अपज्जत्तगा य, पज्जत्ता जा० अपजत्ता न जा०, एवं अणंतरपरंपरपज्जत्तअपनत्ता य उवउत्ता अणुउवत्ता, तत्थ णं जे ते उवउत्ता ते जा० पा० से तेण तं चेव // सूत्रम् 195 / / २९पभूणंभंते! अणुत्तरोववाइया देवा तत्थगया चेव समाणा इहगएणं केवलिणा सद्धिं आलावंवा संलावंवा करेत्तए?, हंता पभू, 30 से केणटेणं जाव पभूणं अणुत्तरोववाइया देवा जाव करेत्तए?, गोयमा! जण्णं अणुत्तरोव० देवा तत्थगया चेव समाणा अटुंवा हेडंवा पसिणं वा वागरणं वा कारणं वा पुच्छंति तंणं इहगए केवली अटुंवा जाव वागरणंवा वागरेति से तेणटेणं / 31 जन्नं भंते! इहगए चेव केवली अटुं वा जाव वागरेति तण्णं अणुत्तरोव० देवा तत्थगया चेव समाणा जा० पा०?, हंता! जा० पा०, 32 से केण जाव पा०?, गोयमा! तेसिंण देवाणं अणंताओमणोदव्ववग्गणाओलद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति से तेण. जण्णं इहगए केवली जाव पा०॥सूत्रम् 196 // 5 शतके उद्देशकः 4 शब्दाधिकारः। सूत्रम् 194 केवलीनश्चरमनिर्जरादि प्रश्नः। सूत्रम् 195 केवलिनः प्रणीतमनधारणादौ वैमानिकज्ञान प्रश्नाः / सूत्रम् 196 केवलिनासहानुत्तरानामालापादिप्रश्नाः। // 371 //