________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 368 // णं भंते! देवाणुप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिति?, तएणंसमणे भ० महावीरे तेहिं देवेहिं मणसा पुढे तेसिं देवाणं म० चेव इमं एतारूवं वागरणं वागरेति-एवं खलु देवाणु०! मम सत्त अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिति, तएणं ते देवा समणेणं 3 मणसा पुढेणं म० चेव इमं एयारूवं वागरणं वागरिया समाणा हट्ठतुट्ठा जाव हयहियया समणं भ०म०व० णमं० २त्ता मणसाचेव सुस्सूसमाणा णमंसमाणा अभिमुहा जाव पज्जुवासंति / तेणं कालेणं 2 समणस्स 3 जेढे अंतेवासी इंदभूती णामं अण. जाव अदूरसामंते उटुंजाणूजाव विहरति, तएणं तस्स भगवओ गोयमस्स झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झथिए जाव समुप्पज्जित्था, एवं खलु दो देवा महिद्दीया जाव महाणुभागा समणस्स 3 अंतियं पाउन्भूया तं नोखलु अहं ते देवे जाणामि कयराओ कप्पाओवासग्गाओ वा विमाणाओ कस्स वा अत्थस्स अट्ठाए इहं हव्वमागया?, तंगच्छामिणं भगवंम वंदामिणमं० जाव पञ्जु० इमाइंच णं एयारूवाई वागरणाइं पुच्छिस्सामित्ति कटु एवं संपेहेति रत्ता उट्ठाए उट्टेति रत्ता जेणेव समणे 3 जाव पञ्जु०, गोयमादिसमणे भगवंम० भगवंगोयमं एवंव०-से णूणं तव गोयमा! झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झथिए जावजेणेव मम अंतिए ते. हव्वमागए से णूणं गोयमा! अत्थे समत्थे?, हंता अस्थि, तं गच्छाहिणं गोयमा! एते चेव देवा इमाई एयारूवाई वागरणाईवागरेहिंति, तएणं भगवं गोयमे समणेणं भ० महावीरेणं अब्भणुन्नाए समाणे समणं३वं० णमं० २त्ताजेणेव ते देवा तेणेव पहारेत्थ गमणाए, तए णं ते देवा भगवं गोयमं पञ्जुवास(एन)माणं पासंति रत्ता हट्ठा जाव हयहियया खिप्पामेव अब्भुट्टेति रत्ता खिप्पामेव पच्चुवागच्छंति रत्ता जेणेव भगवंगोयमे तेणेव उवागच्छंति रत्ता जावणमंसित्ता एवं व०- एवं खलु भंते! अम्हे महासुक्कातो कप्पातो महासग्गातो महाविमाणाओ दो देवा महिद्दीया जाव पाउन्भूता तएणं अम्हे समणं भ० म० वंदामोणमंसामो रत्ता मणसा चेव इमाई एयारूवाइंवागरणाई पुच्छामो-कति णं भंते! देवाणुप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिति?, तएणं 5 शतके उद्देशकः 4 शब्दाधिकारः। सूत्रम् 189 अन्तेवासीसिद्धिसंबंधी देवयोर्मनसा पृष्टप्रश्नस्य भगवतः मनसैवव्याकरणम्। श्रीगौतमस्य तज्ज्ञातुमिच्छा देवाभ्यां यथास्थितकथनम्। // 368 //