________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 367 // म० एवं वुत्ता समाणा समणंभ०म० वदंति नमसंति अइमुत्तं कुमारस० अगि संगिण्हंतित्ति जाववेयावडियं करेंति॥सूत्रम् 188 // (14) तेण मित्यादि, कुमारसमणे त्ति षड्वर्षजातस्य तस्य प्रव्रजितत्वात्, आह च छव्वरिसो पव्वइओ निग्गंथं रोइऊण पावयणं ति, एतदेव चाश्चर्यमिह,अन्यथा वर्षाष्टकादारान्न प्रव्रज्या स्यादिति, कक्खपडिग्गहरयहरणमायाए त्ति कक्षायां प्रतिग्रहकंरजोहरणं चादायेत्यर्थः णाविया मे त्ति नौका द्रोणिका मे ममेयमिति विकल्पयन्निति गम्यते नाविओ विव नावं ति नाविक इव नौवाहक इव नावं द्रोणीमयं ति, असावतिमुक्तकमुनिः प्रतिग्रहकं प्रवाहयन्नभिरमते, एवं च तस्य रमणक्रिया बालावस्थाबलादिति, अद्दक्खु त्ति, अद्राक्षुदृष्टवन्तः, 14 ते च तदीयामत्यन्तानुचितां चेष्टां दृष्ट्वा तमुपहसन्त इव भगवन्तं पप्रच्छुः, एतदेवाह, एवं खल्वि त्यादि, हीलेह त्ति जात्याधुद्धट्टनतः, निंदह त्ति मनसा, खिंसह त्ति जनसमक्षम्, गरहह त्ति तत्समक्षम्, अवमण्णह त्ति तदुचितप्रतिपत्त्यकरणेन, परिभवह त्ति क्वचित्पाठस्तत्र परिभवः समस्तपूर्वोक्तपदाकरणेन, अगिलाए त्ति, अग्लान्याऽखेदेन संगिण्हह त्ति सङ्गलीत स्वीकुरुत, उवगिण्हह त्ति, उपगृह्णीतोपष्टम्भं कुरुत, एतदेवाह वेयावडियं ति वैयावृत्त्यं कुरुतास्येति शेषः, अंतकरे चैव त्ति भवच्छेदकरः, स च दूरतरभवेऽपि स्यादत आह अंतिमसरीरिए चेव त्ति चरमशरीर इत्यर्थः // 18 // यथाऽयमतिमुक्तको भगवच्छिष्योऽन्तिमशरीरोऽभवदेवमन्येऽपि यावन्तस्तच्छिष्या अन्तिमशरीराः संवृत्तास्तावतो दर्शयितुं प्रस्तावनामाह (15) तेणं कालेणं 2 महासुक्काओ कप्पाओ महासग्गाओ महाविमाणाओ दो देवा महिड्ीया जाव महाणुभागा समणस्स भ० महावीरस्स अंतियं पाउन्भूया, तएणं ते देवासमणंभ०म० मणसा वंदंति नम०मणसाचेव इमएयारूवं वागरणं पुच्छंति-१५ कति 0 प्रवचनोक्तमयं रोचयित्वा यः षड्वर्षोऽपि प्रव्रजितो नैर्ग्रन्थं प्रवचनं / ५शतके उद्देशक:४ शब्दाधिकारः। सूत्रम् 189 अन्तेवासीसिद्धिसंबंधी देवयोर्मनसा पृष्टप्रश्नस्य भगवतः मनसैवव्याकरणम्। श्रीगौतमस्य तज्ज्ञातुमिच्छा देवाभ्यां यथास्थितकथनम्। गह