SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ / / 366 // गर्भाशयं संहरति गर्भमिति प्रकृतम्, यच्चेह योनीतो निर्गमनं स्त्रीगर्भस्योक्तं तल्लोकव्यवहारानुवर्तनात्, तथाहि-निष्पन्नोऽनिष्पन्नो वा गर्भः स्वभावाद्योन्यैव निर्गच्छतीति // 13 अयं च तस्य गर्भसंहरणे आचार उक्तः, अथ तत्सामर्थ्य दर्शयन्नाह पभू ण मित्यादि, नहसिरंसि त्ति नखाग्रे, साहरित्तए त्ति संहर्तुं प्रवेशयितुं, नीहरित्तए त्ति विभक्तिपरिणामेन नखशिरसो रोमकूपाद्वा निहर्तुं निष्काशयितुम्, आबाहं ति, ईषद्बाधाम्, विबाहं ति विशिष्टबाधाम्, छविच्छेदं ति शरीरच्छेदं पुनः कुर्यात्, गर्भस्य हि छविच्छेदमकृत्वा नखाग्रादौ प्रवेशयितुमशक्यत्वात्, एसुहुमं चणंति, इतिसूक्ष्ममित्येवं लध्विति ॥१८७॥अनन्तरं महावीरस्य सम्बन्धि गर्भान्तरसङ्कमणलक्षणमाश्चर्यमुक्तम्, अथ तच्छिष्यसम्बन्धि तदेव दर्शयितुमाह (14) तेणं कालेणं 2 समणस्स भ० महावीरस्स अंतेवासी अइमुत्ते णामं कुमारसमणे पगतिभद्दए जाव विणीए, तएणं से अइमत्ते कुमारसमणे अण्णया कयाइ महावुट्ठिकायंसि निवयमाणंसि कक्खपडिग्गहरयहरणमायाए बहिया संपट्ठिए विहाराए, तए णं से अइमुत्ते कुमारस. वाहयं वहमाणं पासइ रत्ता मट्टियाए पालिं बंधइ णाविया मे 2 नाविओ विवणावमयं पडिग्गहगं उदगंसि कट्ट पव्वाहमाणे 2 अभिरमइ, तं च थेरा अद्दक्खु, जेणेव समणे भगवं. महावीरे तेणेव उवागच्छंति रत्ता एवं व०-१४ एवं खलु देवाणुप्पियाणं अंतेवासी अतिमुत्ते णामं कुमारस०, से णं भंते! अतिमुत्ते कुमारस कतिहिं भवगहणेहिं सिज्झिहिति जाव अंतं करेहिति?, अज्जोसमणे भ० म० ते थेरे एवं व०- एवं खलु अजो! मम अंतेवासी अइमुत्ते णामं कुमारस० पगतिभद्दए जाव विणीए सेणं अइमुत्ते कुमारस इमेणं चेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति, तंमाणं अज्जो! तुब्भे अतिमुत्तं कुमारस हीलेह निंदह खिंसह गरहह अवमन्नह, तुब्भे णं देवाणुप्पिया! अतिमुत्तं कुमारस० अगिलाए संगिण्हह अगि० उवगिण्हह अगि० भत्तेणं पाणेणं विणयेणं वेयावडियं करेह, अइमत्तेणं कुमारस० अंतकरे चेव अंतिमसरीरिएचेव, तएणं ते थेरा भगवंतो समणेणं भगवया 5 शतके उद्देशक:४ शब्दाधिकारः। सूत्रम् 188 उदकनौका प्रवाहयन्नतिमुक्तकस्य स्थविरकृत हीलना सिद्धि प्रश्नो वैयावृत्यादि। // 366 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy