________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 364 // | छद्मस्थ प्रश्नाः / गोयमा! सत्तविहबंधए वा अट्ठविहबं० वा एवं जाववेमाणिए, पोहत्तिएहिं जीवेगिंदियवज्जो तियभंगो॥१० छउमत्थे णं भंते! मणूसे 5 शतके निद्दा० वा पयला. वा!, हंता निदाएज वा पयलाएज वा, जहा हसेज वा तहा नवरं दरिसणावरणिज्जस्स कम्मस्स उदएणं निहायंति उद्देशक:४ शब्दाधिकारः। वा पयलायंति वा, सेणं केवलिस्स नत्थि, अन्नं तं चेव। 11 जीवेणं भंते! निद्दायमाणे वा पयलायमाणे वा कति कम्मपयडीओ सूत्रम् 186 बंधइ?, गोयमा! सत्तविहबं० वा अट्ठविहबं० वा, एवं जाव वेमाणिए, पोहत्तिएसुजीवेगिंदियवज्जो तियभंगो।सूत्रम् 186 // | केवलिनो 6-7 छउमत्थे त्यादि, उस्सुयाएजत्ति, अनुत्सुक उत्सुको भवेदुत्सुकायेत, विषयादानं प्रत्यौत्सुक्यं कुर्यादित्यर्थः, 8 जन्नंजीव / | हास्योत्सुकता निंद्रा तत्कारण त्ति यस्मात् कारणाजीवः से णं केवलिस्स नत्थि त्ति तत्पुनश्चारित्रमोहनीयं कर्म केवलिनो नास्तीत्यर्थः, 9 एवं जाव वेमाणिए | तत्कर्मबन्धादि त्ति, एवमिति जीवाभिलापवन्नारकादिर्दण्डको वाच्यो यावद्वैमानिक इति, स चैवं नेरइए णं भंते! हसमाणे वा उस्सुयमाणे वा कइ कम्मपयडीओ बंधइ?, गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वेत्यादि, इह च पृथिव्यादीनां हासः प्राग्भविकतत्परिणामादवसेय इति, पोहत्तिएहिं ति पृथक्त्वसूत्रेषु बहुवचनसूत्रेषु जीवा णं भंते! हसमाणा वा उस्सुयमाणा वा कइ कम्मपयडीओ बंधति?, गोयमा! सत्तविहबंधगावि अट्ठविहबंधगावी त्यादिषु जीवेगिदिए त्यादिजीवपदमेकेन्द्रियपदानि च पृथिव्यादीनि वर्जयित्वान्येष्वेकोनविंशतौ नारकादिपदेषु त्रिकभङ्गो भङ्गत्रयं वाच्यम्, यतो जीवपदे पृथिव्यादिपदेषु च बहुत्वाजीवानां सप्तविधबन्धकाश्वाष्टविधबन्धकाश्चेत्येवमेक एव भङ्गको लभ्यते, नारकादिषु तु त्रयं तथाहि, सर्व एव सप्तविधबन्धकाः स्युरित्येकः 1, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकश्चेत्येवं द्वितीयः 2, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवं तृतीयः 3 इति / अत्रैव छद्मस्थकेवल्यधिकार इदमपरमाह छउमत्थे त्यादि, णिहाएज्जवत्ति निद्रां सुखप्रतिबोधलक्षणां कुर्यान्निद्रायेत पयलाएज वत्ति प्रचलामूर्द्धस्थितनिद्राकरणलक्षणां कुर्यात् प्रचलायेत् // 186 // केवल्यधिकारात्केवलिनो महावीरस्य संविधानक // 364 //