________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-१ // 362 // पुट्ठाई सुणेइ? अपुट्ठाई सु?, गोयमा! पुट्ठाई सु० नो अपुट्ठाई सु०, जाव नियमा छद्दिसिं सु० / 3 छउमत्थे णं भंते! मणुस्से किं आरगयाइंसद्दाइंसुणेइ? पारगयाइंस• सु०?, गोयमा! आरगयाइंस० सु० नो पारगयाइंस० सु०। 4 जहाणंभंते! छउमत्थेमणुस्से आरगयाइं सद्दाइं सुणेइ, नो पारगयाइं स० सु०, तहा णं भते! केवली मणुस्से किं आरगयाइंस सु०, नो पारगयाइंस० सु०?, गोयमा! केवली णं आरगयं वा पारगयं वा सव्वदूरमूलमणंतियं सदं जाणेइ पासेइ, 5 से केणटेणं तं चेव केवली णं आरगयं वा पारगयंवा जाव पा०?, गोयमा! केवली णंपुरच्छिमेणं मियंपिजाणइ अमियं पिजा एवं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं उझे अहे मियंपिजा० अमियंपिजा० सव्वंजा केवलीसव्वंपा० केवली सव्वओ जा. पा०, सव्वकालं जा० पा० सव्वभावे जा० केवली सव्वभावे पा० केवली॥ अणंते नाणे केवलिस्स अणंते दंसणे केवलिस्स निव्वुडे नाणे केवलिस्स निव्वुडे दंसणे केवलिस्स से तेणटेणं जाव पासइ॥सूत्रम् 185 // १छउमत्थेण मित्यादि, आउडिज्जमाणाइंति 'जुड बन्धन' इतिवचनाद्, आजोड्यमानेभ्य आसंबध्यमानेभ्योमुखहस्तदण्डादिना सह शङ्खपटहझल्लर्यादिभ्यो वाद्यविशेषेभ्य आकुट्यमानेभ्यो वा, एभ्य एव ये जाताःशब्दास्त आजोड्यमाना आकुट्यमाना एव वोच्यन्तेऽतस्तानाजोड्यमानानाकुट्यमानान् वाशब्दान् शृणोति, इह च प्राकृतत्वेन शब्दशब्दस्य नपुंसकनिर्देशः, अथवा आउडिज्जमाणाई ति, आकुट्यमानानि परस्परेणाभिहन्यामानानि सद्दाई ति शब्दानि शब्दद्रव्याणि शङ्खादयः प्रतीताः, नवरं संखिय त्ति शटिका ह्रस्वः शङ्खः, खरमुहि त्ति काहला, पोया महती काहला, परिपिरिय त्ति कोलिकपुटकावनद्धमुखो वाद्यविशेषः पणव त्ति भाण्डपटहो लघुपटहो वा तदन्यस्तु पटह इति, भंभ त्ति ढक्का, होरंभ त्ति रूढिगम्या, भेरि त्ति महाढक्का, झल्लरि त्ति वलयाकारो वाद्यविशेषः, दुंदुहि त्ति देववाद्यविशेषः, अथोक्तानुक्तसङ्ग्रहद्वारेणाह तताणि वे त्यादि, ततानि ५शतके उद्देशकः४ शब्दाधिकारः। सूत्रम् 185 छद्मस्थस्य केवलिनश्च शङ्खादीनां स्पृष्टाऽऽरादतशब्दश्रवणज्ञानादि प्रश्नाः / केवलिनः सर्वगतशब्दज्ञानादि प्रश्ना : /