SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 354 // | 5 शतके उद्देशक:२ वायुरधिकारः। सूत्रम् 180 दिग्विदिग्द्वीपसमुद्रेषु वातवानप्रकार: इषत्पुरो ईसिं पुरेवाया तयाणं पुरच्छिमेणवि?, हंता गोयमा! जया णं पुरच्छिमेणं तयाणं पञ्चत्थिमेणवि ईसिंजया णं पञ्चत्थि ईसिं तयाणं पुरच्छि० ईसिं, एवं दिसासु विदिसासु // 4 अत्थिणं भंते! दीविच्चया ईसिं?, हंता अस्थि / 5 अस्थि णंभंते! सामुद्दया ईसिं?, हंता अत्थि। 6 जयाणं भंते! दीविच्चया ईसिं तयाणं सासामुद्दयावि ईसिं जया णंसामुद्दया ईसिंतया णं दीविच्चयावि ईसिं?, णो इणढे समढे / 7 सेकेणटेणं भंते! एवं वु. जयाणंदीविच्चयाईसिंणोणं तया सामुद्दया ईसिंजयाणंसामु ईसिंणोणं तया दीवि० ईसिं?, गोयमा! तेसिणं वायाणं अन्नमन्नस्स विवच्चासेणं लवणे समुद्दे वेलं नातिक्कमइसे तेणटेणं जाव वाया वायंति // 8 अत्थि णं भंते! ईसिं पुरेवाया पत्थावाया मंदावाया महावाया वा०?, हंता अत्थि।९कया णं भंते! ईसिं जाव वायंति?, गोयमा! जयाणं वाउयाए अहारियं रियंति तयाणं ईसिं जाव वायं वा०।१० अत्थि णं भंते! ईसिं०? हंता अत्थि, 11 कया णं भंते! ईसिं पुरेवाया पत्था०?, गोयमा! जयाणंवाउयाए उत्तरकिरियं रियइ तयाणं ईसिंजाव वायंति / 12 अत्थिणं भंते! ईसिं०?, हंता अत्थि, 13 कया णं भंते! ईसिं पुरेवाया पत्था०?, गोयमा! जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अट्ठाए वाउकार्य उदीरेंति तयाणं ईसिं पुरेवाया जाव वा० // 14 वाउकाएणं भंते! वाउकायं चेव आणमंति पाण• जहा खंदए तहा चत्तारि आलावगा नेयव्वा अणेगसयसहस्स. पुढे उद्दाति वा, ससरीरी निक्खमति ॥सूत्रम् 180 // 1 रायगिह इत्यादि, अत्थि त्ति, अस्त्ययमों यदुत वाता वान्तीति योगः, कीदृशाः? इत्याह, 2 ईसिं पुरेवाय त्ति मनाक सत्रेह(सस्नेह)वाताः पत्थावाय त्ति पथ्या वनस्पत्यादिहिता वायवः, मंदावाय त्ति मंदाः शनैःसंचारिणोऽमहावाता इत्यर्थः, Oहेण सहिताः सत्रेहाः, नेहो ावश्यायपर्यायः / / उस्सा- इति अवश्यायः, त्रेहः, (प्रज्ञा-पद-१ अप्कायविचारः) पुरोगामिषु हि वातेषु प्रायेण त्रेहो भवतीति लौकिकवायुशास्त्रिणः, अत एवात्र ते पुरोवाता: सत्रेहा: सस्नेहा वोक्तः भाषायां त्रेहपर्याय: 'ओस' इति शब्दो युज्यते। (सस्नेह) वातादि, द्वैप्यसामुद्रिकवायुनां व्यत्ययेन वातादि उत्तरशरीरिक्रियादि प्रश्रा:। 2 // 354 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy