SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 353 // 2 मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं अणंतरपुरक्खडसमयंसि वासाणं पढमा आवलिया पडिवज्जइ?, हंता गोय!, त्यादि। 5 शतके एवमानप्राणादिपदेष्वपि, आवलिकाद्यर्थः पुनरयम्, आवलिकाऽसङ्ख्यातसमयात्मिका, आनप्राण उच्छासनिःश्वासकालः, उद्देशक: 2 वायुरधिकारः। स्तोकः सप्तप्राणप्रमाणः, लवस्तु सप्तस्तोकरूपः, मुहूर्तः पुनर्लवसप्तसप्ततिप्रमाणः, ऋतुस्तुमासद्वयमानः, 12 हेमंताणं ति सूत्रम् 180 शीतकालस्य गिम्हाण व त्ति, उष्णकालस्य 13 पढमे अयणे त्ति दक्षिणायनं श्रावणादित्वात्संवत्सरस्य, जुएणवि त्ति युगं दिग्विदिग्द्वीप समुद्रेषु वातपञ्चसंवत्सरमानम्, पुव्वंगेणवि त्ति पूर्वाङ्गचतुरशीतिवर्षलक्षाणाम्, पुव्वेणवित्ति पूर्व पूर्वाङ्गमेव चतुरशीतिवर्षलक्षेण गुणितम्, वानप्रकारः एवं चतुरशीतिवर्षलक्षगुणितमुत्तरोत्तरंस्थानं भवति, चतुर्नवत्यधिकं चाङ्कशतमन्तिमे स्थाने भवतीति / 14 पढमा ओसप्पिणि इषत्पुरो (सस्नेह) त्ति, अवसर्पयति भावानित्येवंशीलाऽवसर्पिणी तस्याः प्रथमो विभागः प्रथमावसर्पिणी, उस्सप्पिणी त्ति, उत्सर्पयति / वातादि, ट्रेप्यसामु भावानित्येवंशीलोत्सर्पिणीति // 178 // (लवणादिसूत्राणां वृत्ति न वर्तते)॥१७९॥ पञ्चमशते प्रथमः॥५-१॥ कवायुना व्यत्ययेन वातादि ॥पञ्चमशतके द्वितीयोद्देशकः॥ उत्तरशरीरिप्रथम उद्देशके दिक्षु दिवसादिविभाग उक्तः, द्वितीये तु तास्वेव वातं प्रतिपिपादयिषुतभेदांस्तावदभिधातुमाह क्रियादि प्रश्नाः / १रायगिहे नगरे जाव एवं व०- अत्थिणंभंते! ईसिं पुरेवाता पत्थावा० मंदावा० महावा. वायंति? हंता अत्थि, 2 अत्थिणं भंते! पुरच्छिमेणं ईसिं पुरेवाया पत्थावाया मंदावाया महावाया वायंति? हंता अत्थि / एवं पञ्चत्थिमेणं दाहिणेणं उत्तरेणं उत्तरपुरच्छि(त्थि)मेणं (दाहिणपुरथिमेणं) पुरच्छिमदाहिणेणं दाहिणपञ्चत्थिमेणं (उत्तरपञ्चत्थिमेणं) पच्छिमउत्तरेणं ॥३जयाणं भंते! पुरच्छिमेणं इसिं पुरेवाया पत्था(च्छा)वाया मंदावा० महावा. वायंति तयाणं पञ्चत्थिमेणवि ईसिं पुरेवाया जयाणं पञ्चत्थिमेणं // 353 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy