________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-१ // 352 // आलावगा भाणियव्वा / 18 जयाणंभंते! धायइसंडे दीवे दाहिणढे दिवसे भ० तदाणं उत्तरडेवि जयाणं उत्तरडेवि तदाणंधायइसंडे 5 शतके दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं राती भ०?, हंता गोयमा! एवं चेव जाव राती भ० / 19 जदा णं भंते! धायइसंडे दीवे उद्देशकः 1 चम्पारविमंदराणं प० पुरच्छिमेण दिवसे भवति तदाणं पञ्चत्थिमेणवि, जदाणं पञ्चत्थिमेणवि तदाणं धायइसंडे दीवे मंदराणं पव्वयाणं रधिकारः। उत्तरेणंदाहिणेणं राती भ०?, हंता गोयमा! जाव भ०, एवं एएणं अभिलावेणं नेयव्वं जाव 20 जयाणं भंते! दाहिणड्डे पढमाओस्स० सूत्रम् 178 उत्तरार्धाऽऽदौ तया णं उत्तरडे जया णं उत्तरद्दे तया णं धायइसंडे दीवे मंदराणं प० पुरच्छिमपञ्चत्थिमेणं नत्थि ओस. जाव? समणाउसो!, हंता वर्षाधुत्सगोयमा! जाव समणाउसो!, जहा लवणसमुदस्स वत्तव्वया तहा कालोदस्सविभाणियव्वा, नवरं कालोदस्स नामंभाणियव्वं / 21 पिण्यवस पिण्यन्तानां अभिंतरपुक्खरद्धेणं भंते! सूरिया उदीचिपाईणमुग्गच्छ जहेव धायइसंडस्स वत्तव्वया तहेव अभिंतरपुक्खरद्धस्सवि भाणियव्वा प्रारंभादि प्रश्नाः / नवरं अभिलावोजाणेयव्वो जाव तया णं अभिंतरपुक्खरद्धे मंदराणं पुरच्छिमपञ्चत्थिमेणं नेवत्थि ओस. ने उस्स० अवट्ठिएणं सूत्रम् 179 तत्थ काले प० समणाउसो! सेवं भंते 2 // सूत्रम् 179 // पंचमसए पढमो उद्देसोसमत्तो॥५-१॥ लवणसमुद्रे 10 जया णं भंते! जंबूद्दीवे 2 दाहिणड्डे वासाणं पढमे समए पडिवज्जई त्यादि, वासाणं ति चतुर्मासप्रमाणवर्षाकालस्य सम्बन्धी उदयास्तदिन रात्रिमानवर्षाप्रथम आद्यः समयः क्षणः प्रतिपद्यते संपद्यते भवतीत्यर्थः, अणंतरपुरक्खडे समयंसि त्ति, अनन्तरो निर्व्यवधानो दक्षिणार्द्ध दिप्रारंभादि प्रश्ना : / वर्षाप्रथमतापेक्षया स चातीतोऽपि स्यादत आह- पुरस्कृतः पुरोवर्ती भविष्यन्नित्यर्थः, समयः प्रतीतः, ततः पदत्रयस्य कर्मधारयोऽतस्तत्र, ११अणंतरपच्छाकडसमयंसि त्ति पूर्वापरविदेहवर्षाप्रथमसमयापेक्षया योऽनन्तरपश्चात्कृतोऽतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयो भवतीति // एवं जहा समएण मित्यादि, आवलिकाऽभिलापश्चैवम् जया णं भंते! जंबूद्दीवे 2 दाहिणड्ढे वासाणं पढमा आवलिया पडिवज्जति तया णं उत्तरड्ढेवि, जया णं उत्तरढे वासाणं पढमावलिया पडिवज्जति तया णं जंबूद्दीवे / // 352 //