SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 355 // महावाय त्ति, उद्दण्डवाता अनल्पा इत्यर्थः पुरच्छिमेणं ति सुमेरोः पूर्वस्यां दिशीत्यर्थः, एवमेतानि दिविदिगपेक्षयाष्टौ सूत्राणि // 5 शतके उक्तं दिग्भेदेन वातानां वानम्, 3 अथ दिशामेव परस्परोपनिबन्धेन तदाह जया ण मित्यादि, इह च द्वे दिक्सूत्रे द्वे विदिक्सूत्रे उद्देशकः२ वायुरधिकारः। इति // 4 अथ प्रकारान्तरेण वातस्वरूपनिरूपणसूत्रम्, तत्र दीविच्चग त्ति द्वैप्या द्वीपसम्बन्धिनः 5 सामुद्दय त्ति समुद्रस्यैते / सूत्रम् 180 सामुद्रिकाः, अन्नमन्नविवच्चासेणं ति, अन्योऽन्यव्यत्यासेन यदैक ईषत्पुरोवातादिविशेषेण वान्ति तदेतरेनतथाविधा वान्तीत्यर्थः, | दिग्विदिग्द्वीप समुद्रेषु वात६-७ वेलं नाइक्कमइ त्ति तथाविधवातद्रव्यसामर्थ्याद्वेलायास्तथास्वभावत्वाच्चेति // 8 अथ वातानांवाने प्रकारान्तरेण वात- | वानप्रकार: स्वरूपत्रयं सूत्रत्रयेण दर्शयन्नाह, अत्थि ण मित्यादि, इह च प्रथमवाक्यं प्रस्तावनार्थमिति न पुनरुक्तमित्याशङ्कनीयम्, 9 | इषत्पुरो (सस्नेह) अहारियं रियंति त्तिरीरीतिःस्वभाव इत्यर्थः तस्यानतिक्रमेण यथारीतंरीयते गच्छति यदा स्वाभाविक्या गत्या गच्छतीत्यर्थः, वातादि, 10-11 उत्तरकिरियं ति वायुकायस्य हि मूलशरीरमौदारिकमुत्तरंतु वैक्रियमत उत्तरा, उत्तरशरीराश्रया क्रिया गतिलक्षणा यत्र द्वैप्यसामुद्रिगमने तदुत्तरक्रियम्, तद्यथा भवतीत्येवंरीयते गच्छति, इह चैकसूत्रेणैव वायुवानकारणत्रयस्य वक्तुं शक्यत्वे यत्सूत्रत्रयकरणं व्यत्ययेन तद्विचित्रत्वात्सूत्रगतेरिति मन्तव्यम्, वाचनान्तरे त्वाचं कारणं महावातवर्जितानाम्, द्वितीयं तु मन्दवातवर्जितानां तृतीयं तु | उत्तरशरीरिचतुर्णामप्युक्तमिति // 14 वायुकायाधिकारादेवेदमाह वायुकाए ण मित्यादि, जहा खंदए इत्यादि, तत्र प्रथमो दर्शित एव, क्रियादि अणेगे त्यादिद्धितीयः, स चैवं वाउयाए णं भंते! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता 2 तत्थेव भुजो 2 पञ्चायाइ?, हंता प्रश्नाः / गोयमा!, पुढे उद्दाइ त्ति तृतीयः, स चैवं से भंते! किं पुढे उद्दाइ अपुढे उद्दाइ?, गोयमा! पुढे उद्दाइ नो अपुढे, ससरीरी त्यादिः चतुर्थः, स चैवं से भंते! किं ससरीरी निक्खमइ असरीरी (निक्खमइ)?, गोयमा! सिय ससरीरी त्यादि॥१८०॥ वायुकायश्चिन्तितः, अथ वनस्पतिकायादीन् शरीरतश्चिन्तयन्नाह कवायुना वातादि // 355 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy