SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 348 // पूर्वपश्चिमो मान प्रश्नाः। अट्ठारसमुहत्ता राती भ०?, हंता गोयमा! एवं चेव उच्चारेयव्वं जाव राई भ०।९जया णं भंते! जंबू० मंदरस्स पव्वयस्स पुरच्छिमेणं ५शतके जह• दुवालसमुहुत्ते दिवसे भ० तयाणं पञ्चत्थिमेणवि० तयाणंजंबू० मंदरस्स उत्तरदाहिणेणं उक्को० अट्ठारसमुहत्ता राती भ०?, हंता उद्देशक:१ चम्पारविगोयमा! जाव राती भ०॥ सूत्रम् 177 // | रधिकारः। 2 जया ण मित्यादि, इह सूर्यद्वयभावादेकदैव दिग्द्वये दिवस उक्तः, इह च यद्यपि दक्षिणार्द्ध तथोत्तरार्द्ध इत्युक्तंतथाऽपि सूत्रम् 177 दक्षिणभाग उत्तरभागे चेति बोद्धव्यम्, अर्द्धशब्दस्य भागमात्रार्थत्वात्, यतो यदि दक्षिणार्द्ध उत्तरार्द्ध च समग्र एव दिवसः त्तरदक्षिणार्धेषु दिन रात्रिस्यात्तदा कथं पूर्वेणापरेण च रात्रिः स्यादिति वक्तुं युज्येत, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीत्वात्, इतश्च दक्षिणार्धादिशब्देन जघन्योत्कृष्टदक्षिणादिदिग्भागमात्रमेवावसेयं न त्वर्द्धम्, अतो यदाऽपि दक्षिणोत्तरयोः सर्वोत्कृष्टो दिवसो भवति तदाऽपि जम्बूद्वीपस्य / / दशभागत्रयप्रमाणमेव तापक्षेत्रं तयोः प्रत्येकं स्याद्, दशभागद्वयमानं च पूर्वपश्चिमयोः प्रत्येकं रात्रिक्षेत्रं स्यात्, तथाहि-8 षष्ट्या मुहूर्तः किल सूर्यो मण्डलं पूरयति, उत्कृष्टदिनं चाष्टादशभिर्मुहूर्तरुक्तम्, अष्टादश च षष्टेर्दशभागत्रितयरूपा भवन्ति, तथा यदाऽष्टादशमुहूर्तो दिवसो भवति तदा रात्रिीदशमुहूर्ता भवति, द्वादश च षष्टेर्दश भागद्वयरूपा भवन्तीति, तत्र च मेरुं प्रति नव योजनसहस्राणि, चत्वारि शतानि षडशीत्यधिकानि, नव च दश भागा योजनस्येत्येतत् 9486 सर्वोत्कृष्टदिवसे दशभागत्रयरूपं तापक्षेत्रप्रमाणं भवति कथम्? मन्दरपरिक्षेपस्य किञ्चिन्यूनत्रयोविंशत्युत्तरषट्शताधिकैकत्रिंशद्योजनसहस्रमानस्य 31623 दशभिर्भागे हृते यल्लब्धं 31623 तस्य त्रिगुणितत्वे एतस्य भावादिति। तथा लवणसमुद्रं प्रति चतुनवतिर्योजनानांसहस्राण्यष्टौ शतान्यष्टषष्ट्यधिकानि चत्वारश्च दशभागायोजनस्येत्येत 94868* दुत्कृष्टदिने तापक्षेत्रप्रमाणं / भवति, कथम्?, जम्बूद्वीपपरिधेः किञ्चिन्यूनाष्टाविंशत्युत्तरशतद्वयाधिकषोडशसहस्रोपेतयोजनलक्षत्रय ३१६२२८मानस्य
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy