________________ नमस्कारः। श्रीभगवत्यङ्गं त्सझाऽक्षररूपं द्रव्यश्रुतं नमस्कुर्खन्नाह १शतके श्रीअभय. उपोद्धातः। वृत्तियुतम् णमो बंभीए लिवीए // सूत्रम् 2 // मङ्गलादीनि भाग-१ लिपिः पुस्तकादावक्षरविन्यासः, सा चाष्टादशप्रकाराऽपि श्रीमन्नाभेयजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता ततो सूत्रम् 2 // 9 // ब्राह्मीत्यभिधीयते,आह च लेहं लिवीविहाणं जिणेण बंभीइ दाहिणकरेण (आ०नि०- उपोद्घात नि०) मित्यतो ब्राह्मीति स्वरूपविशेषणं / ब्राह्मीलिपीलिपेरिति // ननु अधिकृतशास्त्रस्यैव मङ्गलत्वात्किं मङ्गलेन?, अनवस्थादिदोषप्राप्तेः, सत्यम्, किन्तु शिष्यमतिमङ्गलपरि- भगवती परिमाणः। ग्रहार्थं मङ्गलोपादानं शिष्टसमयपरिपालनाय वेत्युक्तमेवेति, अभिधेयादयः पुनरस्य सामान्येन व्याख्याप्रज्ञप्तिरिति नाम्नैवोक्ता इति ते पुनर्नोच्यन्ते, तत एव श्रोतृप्रवृत्त्यादीष्टफलसिद्धेः, तथाहि- इह भगवतो(ता)ऽर्थव्याख्या अभिधेयतयोक्ताः, तासांच प्रज्ञापना बोधो वाऽनन्तरफलम्, परम्परफलं तुमोक्षः, स चास्याऽऽप्तवचनत्वादेव फलतया सिद्धः, न ह्याप्तः साक्षात्पारम्पर्येण वा यन्न मोक्षाङ्गंतत्प्रतिपादयितुमुत्सहते, अनाप्तत्वप्रसङ्गात्, तथाऽयमेव सम्बन्धो यदुतास्य शास्त्रस्येदं प्रयोजनमिति // 2 // B तदेवमस्य शास्त्रस्यैकश्रुतस्कन्धरूपस्य सातिरेकाध्ययनशतस्वभावस्योद्देशकदशसहस्री (10000) प्रमाणस्य षट्त्रिंशत्प्रश्न (36000) सहस्रपरिमाणस्याष्टाशीतिसहस्राधिकलक्षद्वय (288000) प्रमाणपदराशेर्मङ्गलादीनि दर्शितानि / अथ प्रथमेशते ग्रन्थान्तरपरिभाषयाऽध्ययनेदशोद्देशका भवन्ति, उद्देशकाश्च, अध्ययनार्थदेशाभिधायिनोऽध्ययनविभागाः, उद्दिश्यन्त उपधान विधिना शिष्यस्याचार्येण यथा, एतावन्तमध्ययनभागमधीष्वेत्येवमुद्देशास्त एवोद्देशकाः, तांश्च सुखधरणस्मरणादिनिमित्तमाBOलेखो लिपिविधानं तद्दक्षिणहस्तेन जिनेन ब्राह्मया (दर्शितम् ) / अष्टादश लिपयः- हंसलिबी भूअलिवी जक्खी तह रक्खसी य बोधव्वा; उड्डी जवणी तुरुक्की 8कीरी दविडी य सिंधविया, मालविणी नडी नागरी, लाडलिवी पारसी य बोधव्वा; तह अनिमित्ती य लिवी, चाणक्की मूलदेवी य। (विशेषाव० गा० टीका०४६४)8