SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 340 // इशानचतुलोकपाल रायहाणि दाहिणओ। अवरेण ऊ कुबेरा धणप्पभा उत्तरे पासे॥५॥ एएणेव कमेणं वरुणस्सवि होंति अवरपासंमि। वरुणप्पभसेलस्सवि 4 शतके चउद्दिसिं रायहाणीओ॥६॥ पुव्वेण होइ वरुणा वरुणपभा दक्खिणे दिसीभाए। अवरेण होइ कुमुया उत्तरओ पुंडरगिणीया // 7 // उद्देशक: 5-8 एएणेव कमेणं सोमस्सवि होंति अवरपासंमि। सोमप्पभसेलस्सवि चउद्दिसिं रायहाणीओ॥८॥ पुवेण होइ सोमा सोमप्पभ दक्खिणे सूत्रम् 173 दिसीभाए। सिवपागारा अवरेण होइ नलियाण (य) उत्तरओ॥९॥एएणेव कमेणं अंतकरस्सवि य होंति अवरेणं / समवित्तिप्पभसेलस्स चउद्दिसिं रायहाणीओ॥१०॥ पुव्वेण ऊ विसाला अतिव्विसाला उ दाहिणे पासे / सेज्जप्पभावरेणं अ मुया पुण उत्तरे पासे // 11 // राजधानीइति, इह च ग्रन्थे सौधर्मावतंसकादीशानावतंसकाच्चासङ्खयेया योजनकोटीर्व्यतिक्रम्य प्रत्येकं पूर्वादिदिक्षु स्थितानि यानि स्थानादि सन्ध्याप्रभादीनिसुमनःप्रभृतीनि च विमानानि तेषामधोऽसङ्ख्याता योजनकोटीरवगाह्य प्रत्येकमेकैका नगर्युक्ता ततः कथं नविरोध इति?, अत्रोच्यते, अन्यास्ता नगर्यो याः कुण्डलेऽभिधीयन्त एताश्चान्येति, यथाशक्रेशानाग्रमहिषीणांनन्दीश्वरद्वीपे / कुण्डलद्वीपे चेति // 173 // चतुर्थशतेऽष्टमः / / 4-(5-8) // प्रश्नाः / दक्षिणस्यां(तः) राजधानी। अपरस्यां तु कुबेरा उत्तरपार्श्वे धनप्रभा / / 5 / / एतेनैव क्रमेण वरुणस्यापि भवन्त्यपरपार्श्वे / वरुणप्रभशैलस्यापि चतसृषु दिक्षु राजधान्यः॥8 ६॥पूर्वस्यां भवति वरुणा दक्षिणदिग्भागे वरुणप्रभा। अपरस्यां भवति कुमुदा, उत्तरतः पुण्डरीकिणीच // 7 // एतेनैव क्रमेण सोमस्यापि भवन्त्यपरपार्श्वे / सोमप्रभशैलस्यापित चतसृषु दिक्षु राजधान्यः॥ 8 // पूर्वस्यां भवति सोमा सोमप्रभा दक्षिणदिग्भागे। अपरस्यां शिवप्राकारा, उत्तरस्यां भवति नलिना च॥९॥ एतेनैव क्रमेण (अंतकरस्य) यमस्यापि चापरस्यां भवन्ति। समवृत्ति(समवर्ति)प्रभशैलस्य चतसृषु दिक्षु राजधान्यः // 10 // पूर्वस्यां तु विशाला दक्षिणपार्श्वे त्वतिविशाला। अपरस्यां शय्याप्रभा, उत्तरे पार्श्वेऽमूका (मुदा पुनरुत्तरे पार्श्वे) // 11 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy