SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ 4 शतके उद्देशकः 5-8 सूत्रम् 173 ईशानचतुलोकपालराजधानीस्थानादि प्रश्राः / 1339 // ॥चतुर्थशतके पञ्चमषष्ठसप्तमाष्टमा उद्देशकाः॥ १रायहाणिसुवि चत्तारि उद्देसा भाणियव्वा जाव एवमहिडीए जाव वरुणे महाराया।सूत्रम् १७३॥चउत्थेसएपंचमछ?सत्तमट्ठमा उद्देसा समत्ता / / 4-(5-8) // 1 रायहाणीसु चत्तारि उद्देसया भाणियव्वा ते चैवम्, कहिं णं भंते! ईसाणस्स 3 सोमस्स महारन्नो सोमानामं रायहाणी पण्णत्ता?, गोयमा! सुमणस्स महाविमाणस्स अहे सपक्खिमित्यादिपूर्वोक्तानुसारेण जीवाभिगमोक्तविजयराजधानीवर्णकानुसारेण चैकैक उद्देशकोऽध्येतव्य इति, नन्वेता राजधान्यः किल सोमादीनां शक्रस्येशानस्य च सम्बन्धिनां लोकपालानां प्रत्येकं चतम्र एकादशे कुण्डलवराभिधाने द्वीपे द्वीपसागरप्रज्ञप्त्याम् श्रूयन्ते, उक्तं हि तत्सङ्ग्रहिण्याम्, कुंडलनगस्स अन्भिंतरपासे होंति रायहाणीओ। सोलस उत्तरपासे सोलस पुणदक्खिणे पासे॥१॥ जा उत्तरेण सोलस ताओ ईसाणलोगपालाणं / सक्कस्स लोगपालाण दक्खिणे सोलस हवंति॥२॥एताश्च सोमप्रभयमप्रभवैश्रमणप्रभवरुणप्रभाभिधानानां पर्वतानां प्रत्येकं चतसृषु दिक्षु भवन्ति, तत्र वैश्रमणनगरीरादौ कृत्वाभिहितम्, मज्झे होइ चउण्हं वेसमणपभो नगुत्तमो सेलो / रइकरयपव्वयसमो उव्वेहुच्चत्तविक्खंभे // 3 // तस्स य नगुत्तमस्स उ चउद्दिसिं होंति रायहाणीओ। जंबूद्दीवसमाओ विक्खंभायामओ ताओ॥ 4 // पुव्वेण अयलभद्दा समक्कसा 0 कुण्डलनगस्याभ्यन्तरपार्श्वे राजधान्यो भवन्ति / षोडश उत्तरपार्श्वे षोडश पुनर्दक्षिणे पार्श्वे / / 1 // या उत्तरस्यां षोडश ता ईशानलोकपालानां शक्रस्य लोकपालानां दक्षिणस्मिन् पार्श्वे षोडश भवन्ति // 2 // 0 चतुर्णां मध्ये वैश्रमणप्रभो नगोत्तमः शैलो भवति। उद्वेधोच्चत्वविष्कम्भे रतिकरकपर्वतसमः // 3 // तस्य च नगोत्तमस्यैव चतसृषु दिक्षु राजधान्यो भवन्ति जम्बूद्वीपसमास्ता विष्कम्भायामतः॥ 4 // पूर्वस्यामचलभद्रा समुत्कर्षा - // 339 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy