SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 336 // दुविहे प०, तंजहा- सुब्भिगंधपरि० य दुब्भिगंधपरि० य, एवं जिभिदियविसए सुरसपरि० य दुरसपरि य, फासिंदियविसए सुहफासपरि० यदुहफासपरि० ये त्यादि, वाचनान्तरे च, इंदियविसए उच्चावयसुब्भिणो (इन्द्रियविषयः, उच्चावच सुरभी) त्ति दृश्यते तत्रेन्द्रियविषयं सूत्रं दर्शितमेव, उच्चावयसूत्रं त्वेवम्, से णूणं भंते! उच्चावएहिं सद्दपरिणामेहिं परिणममाणा पोग्गला परिणमंतीति वत्तव्वं सिया?, हंता, गोयमा! इत्यादि, सुब्भिणो त्ति, इदं सूत्रं पुनरेवम्, से णूणं भंते! सुब्भिसद्दपोग्गला दुब्भिसद्दत्ताए परिणमंति? हंता गोयमा! इत्यादीति // 170 // तृतीयशते नवमः // 3-9 // 3 शतके उद्देशकः 9 इन्द्रियाधिकारः। सूत्रम् 170 इन्द्रियविषय प्रश्न:। उद्देशक:१० चमरसभाधिकारः। सूत्रम् 171 शमिकाचण्डाजातेति असुरपर्षप्रश्रः। ॥तृतीयशतके दशमोद्देशकः॥ रायगिहे जाव एवं व०- चमरस्स णं भंते! असुरिंदस्स असुररन्नो कति परिसाओ पण्णत्ताओ?, गोयमा! तओ परिसाओ पण्णत्ताओ, तंजहा- समिता चंडा जाया, एवं जहाणुपुव्वीए जावऽच्चुओ कप्पो, सेवं भंते २॥सूत्रम् 171 // तइयसए दसमोद्देस्सो ॥३-१०॥ततियं सयं समत्तं // 3 // 1 प्रागिन्द्रियाण्युक्तानि, तद्वन्तश्च देवा इति देववक्तव्यताप्रतिबद्धो दशम उद्देशकः, स च सुगम एव, नवरं समिय त्ति समिका उत्तमत्वेन स्थिरप्रकृतितया समवती, स्वप्रभोर्वा कोपौत्सुक्यादिभावान् शमयत्युपादेयवचनतयेति शमिका शमिता / वा-अनुद्धता, चंड त्ति तथाविधमहत्त्वाभावेनेषत्कोपादिभावाच्चण्डा, जाय त्ति प्रकृतिमहत्त्ववर्जितत्वेनास्थानकोपादीनां जातत्वाजाता, एषा च क्रमेणाभ्यन्तरा मध्यमा बाह्या चेति, तत्राभ्यन्तरा समुत्पन्नप्रयोजनेन प्रभुणा गौरवार्हत्वादाकारितैव। पार्श्वे समागच्छति तांचासावर्थपदं पृच्छति, मध्यमा तूभयथाप्यागच्छत्यल्पतरगौरवविषयत्वात्, अभ्यन्तरया चादिष्टमर्थपदं
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy