________________ श्रीभगवत्यङ्गय 1 महाकाले 2 चित्त 3 प्पभ 4 तेउ 5 तह रुए चेव 6 / जल तह 7 तुरियगई य 8 काले 9 आउत्त 10 पढमा उ॥१॥ एवं श्रीअभय द्वितीयादयोऽप्यभ्यूह्याः, इह च पुस्तकान्तरेऽयमर्थो दृश्यते, दाक्षिणात्येषु लोकपालेषु प्रतिसूत्रं यौ तृतीयचतुर्थी तावौदीच्येषु वृत्तियुतम् भाग-१ चतुर्थतृतीयाविति, एसा वत्तव्वया सव्वेसुवि कप्पेसु एए चेव भाणियव्वत्ति, एषा सौधर्मेशानोक्ता वक्तव्यता सर्वेष्वपि कल्पेष्विन्द्र निवासभूतेषु भणितव्या सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्रापेक्षयोत्तरेन्द्रसम्बन्धिनां लोकपालानां तृतीयचतुर्थयोर्व्यत्ययो वाच्य इत्यर्थः, तथैत एव सोमादयः प्रतिदेवलोकं वाच्या न तु भवनपतीन्द्राणामिवापरापरे, 4 जे इंदा ते य भाणियव्वा शक्रादयो दशेन्द्रा वाच्याः , अन्तिमे देवलोकचतुष्टये इन्द्रद्वयभावादिति // 169 // तृतीयशतेऽष्टमोद्देशकः॥३-८॥ // 335 // | 3 शतके उद्देशकः८ अधिपतिरधिकारः। सूत्रम् 169 असुरनागपिशाचज्योतिष्कानामधिपतयः प्रश्नाः / उद्देशकः 9 इन्द्रियाधिकारः। विषय प्रत्र ॥तृतीयशतके नवमोद्देशकः॥ देवानांचावधिज्ञानसद्भावेऽपीन्द्रियोपयोगोऽप्यस्तीत्यत इन्द्रियविषयं निरूपयन्नवमोद्देशकमाह 1 रायगिहे जाव एवं व०- कतिविहे णं भंते! (सो)ते इंदियविसए पण्णत्ते?, गोयमा! पंचविहे इंदियविसए प०, तं०सोतिंदियविसएजीवाभिगमेजोतिसियउद्देसो नेयव्वो अपरिसेसो॥सूत्रम् 170 // तृतीयशते नवमोद्देशः // 3-9 // 1 रायगिह इत्यादि, जीवाभिगमे जोइसियउद्देसओ णेयव्वो त्ति, स चायम्, सोइंदियविसए जाव फासिंदियविसए। सोइंदियविसए भंते! पोग्गलपरिणामे कतिविहे प०?, गोयमा! दुविहे प०, तंजहा- सुब्भिसद्दपरिणामे य दुब्भिसद्दपरिणामे य शुभाशुभशब्दपरिणाम इत्यर्थः। चक्खिंदियविसए पुच्छा, गोयमा! दुविहे प०, तंजहा- सुरूवपरिणामे य दुरूवपरि० य, घाणिदियविसए पुच्छा, गोयमा! 4 महाकालश्चित्रः प्रभस्तेजस्तथा रूपश्चैव / जलस्तथा त्वरितगतिश्च काल आयुक्तो दशानामसुरेन्द्राणां प्रथमाः॥१॥ // 335 //