SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 334 // कोलवाले सेलवाले संखवाले भूयाणंदे नागकुमारिंदे णागकुमारराया कालवाले कोलवाले संखवाले सेलवाले, जहा नागकुमारिंदाणं एयाए वत्तव्वयाएणेयव्वं एवं इमाणं नेयव्वं, सुवन्नकुमाराणं वेणुदेवे वेणुदाली चित्ते विचित्ते चित्तपक्खे विचित्तपक्खे विजुकुमाराणं हरिवंत हरिस्सह पभ 1 सुप्पभ 2 पभकंत 3 सुप्पभकंत 4, अग्गिकु० अग्गिसीहे अग्गिमाणवे तेउ तेउसीहे तेउकंते तेउप्पभे दीवकु० पुण्णविसिट्ठरूयसुरूयरूयकंतरूयप्पभा उदहिकु० जलकंते जलप्पभजलजलरूय जलकंतजलप्पभा, दिसाकु० अमियगति अमियवाहण तुरियगति खिप्पगति सीहगति सीहविक्कमगति वाउकु० वेलंब पभंजण काल महाकाला अंजण रिट्ठा थणियकुमाराणं घोस महाघोस आवत्तवियावत्तनंदियावत्तमहानंदियावत्ता, एवं भाणियव्वं जहा असुरकु० / सो०१का०२चि०३ प० 4 ते०५रु० 6 ज०७ तु० 8 का०९आ० 103 पिसायकुमाराणं पुच्छा, गोयमा! दो देवा आहेवच्चं जाव विहरंति, तंजहा-काले यमहाकाले सुरूवपडिरूव पुनभद्दे य / अमरवड़ माणिभद्दे भीमे य तहा महाभीमे ॥१॥किंनरकिंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे। अतिकाय महाकाय गीयरती चेव गीयजसे॥२॥एते वाणमंतराणं देवाणं / जोतिसियाणं देवाणं दो देवा आहेवच्चं जाव विहरंति, तंजहा- चंदे य सूरे य / 4 सोहम्मीसाणेसु णं भंते! कप्पेसु कइ देवा आहेवच्चं जाव विहरंति? गोयमा! दस देवा जाव विहरंति, तंजहा-सक्के देविंदे देवराया सोमे जमे वरुणे वेसमणे, ईसाणे देविंदे देवाराय सोमे जमे वरुणे वेसमणे, एसा वत्तव्वया सव्वेसुवि कप्पेसु, एएचेव भाणियव्वा, जेय इंदा ते य भाणियव्वा सेवं भंते 2 // सूत्रम् 169 // तृतीयशतेऽष्टमोद्देशः // 3-8 // देववक्तव्यताप्रतिबद्ध एवाष्टमोद्देशकः, स च सुगम एव, नवरं 2 सो 1 का 2 चि 3 प्प 4 ते 5 रु 6 ज 7 तु 8 का 9 आ 10 इत्यनेनाक्षरदशकेन दक्षिणभवनपतीन्द्राणांप्रथमलोकपालनामानि सूचितानि, वाचनान्तरे त्वेतान्येव गाथायांसाचेयम्, सोमे 0 सोमश्च - 3 शतके उद्देशकः८ अधिपतिरधिकारः। सूत्रम् 169 असुरनागपिशाचज्योतिष्कानामधिपतयः प्रश्नाः / सौधर्मेशानयोर्निवास्यधिपतयः प्रश्राः / // 334 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy