________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 333 // 6 वसुहाराइ व त्ति तीर्थकरजन्मादिष्वाकाशामुव्यवृष्टिः, हिरण्णवास त्ति हिरण्यं रूप्यं घटितसुवर्णमित्यन्ये, वर्षोऽल्पतरो वृष्टिस्तु महतीति वर्षवृष्ट्योर्भेदः, माल्यं तु ग्रथितपुष्पाणि, वर्णः चन्दनं चूर्णो गन्धद्रव्यसम्बन्धी, गन्धाः कोष्ठपुटपाकाः सुभिक्खाइ व त्ति सुकाले दुष्काले वा भिक्षुकाणां भिक्षासमृद्धयः दुर्भिक्षास्तूक्तविपरीताः, संनिहि (याइ)त्ति घृतगुडादिस्थापनानि, संनिचय(याइ) त्ति धान्यसञ्चयाः, निहीइ व त्ति लक्षादिप्रमाणद्रव्यस्थापनानि निहाणाई व त्ति भूमिगतसहस्रादिसङ्ख्यद्रव्यस्य सञ्चयाः, किंविधानि? इत्याह चिरपोराणाई ति चिरप्रतिष्ठितत्वेन पुराणानि चिरपुराणान्यत एव पहीणसामियाई ति स्वल्पीभूतस्वामिकानि पहीणसेउयाईत्ति प्रहीणा अल्पीभूताः सेक्तारः सेचका धनप्रक्षेप्तारो येषां तानि तथा, प्रहीणमार्गाणि वा, पहीण गोत्तागाराई ति प्रहीणं विरलीभूतमानुषं गोत्रागारं तत्स्वामिगोत्रगृहं येषां तानि तथा, उच्छिन्नसामियाई ति निःसत्ताकीभूतप्रभूणि, नगरनिद्धमणेसु त्ति नगरनिर्द्धमनेषु नगरजलनिर्गमनेषु, सुसाणगिरिकन्दरसंतिसेलोवट्ठाणभवणगिहेसु त्ति गृहशब्दस्य प्रत्येकं सम्बन्धाच्छ्मशानगृहं पितृवनगृहम्, गिरिगृहं पर्वतोपरिगृहम्, कन्दरगृहंगुहा, शान्तिगृहंशान्तिकर्मस्थानम्, शैलगृहं पर्वतमुत्कीर्य यत्कृतम्, उपस्थानगृहमास्थानमण्डपः, भवनगृहं कुटुम्बिवसनगृहमिति // 168 // तृतीयशते सप्तमः / / सुकालादि ३.शतके उद्देशक: 7 लोकपालाधिकारः। सूत्रम् 168 वैश्रमणस्य वूल्गोर्महाविमानस्य स्थानस्वरूपतदाज्ञाकारीदेवादिप्रश्नाः। सुवर्णाकरतस्य वश्याः। उद्देशकः८ अधिपतिरधिकारः। असुरनागपिशाचज्योतिष्कानामधिपतयः प्रश्नाः। साधर्मशानयोनिवास्यधिपतयः प्रश्नाः। // 333 // सूत्रम् 161 ॥तृतीयशतकेऽष्टमोद्देशकः॥ १रायगिहे नगरे जाव पञ्जुवासमाणे एवं व०- असुरकुमाराणं भंते! देवाणं कति देवा आहेवचंजाव विहरंति?, गोयमा! दस देवा आहेवच्चंजाव वि०, तंजहा- चमरे असुरिंदे असुरराया सोमे जमे वरुणे वेसमणे बली वइरोयणिंदे वइरोयणराया सोमे जमे वरुणे वेसमणे। नागकुमाराणं भंते! पुच्छा, गोयमा! दस देवा आहेवच्चंजाव वि०, तंजहा-धरणे नागकुमारिंदेनागकुमारराया कालवाले