SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 329 // 3 शतके उद्देशक: 7 लोकपालाधिकारः। सूत्रम् 166 यमलकिपालस्य वरशिटमहाविमानस्थानादि तत्परिवार गाममारीति वा नगरमा० खेडमा० कब्बडमा० दोणमुहमा० मडंबमा० पट्टणमा० आसममा० संवाहमा संन्निवेसमारीति वा पाणक्खया धणक्खया जणक्खया कुलवसणन्भूयमणारिया जे यावन्ने तहप्पगारा न ते सक्कस्सद०२ जमस्स महा० अण्णाया०५ तेसिं वा जमका० देवाणं / सक्कस्स णं दे०२ जमस्स महा० इमे देवा अहावच्चा अभिण्णाया होत्था, तंजहा-अंबे 1 अंबरिसे चेव 2, सामे 3 सबले त्ति यावरे ४।रुद्दो 5 वरुद्दे 6 काले 7 य, महाकाले त्ति यावरे ८॥१॥असिपत्ते 9 धणू 10 कुंभे 11 (असीय असिपत्ते कुंभे) वालू 12 वेयरणी त्तिय 13 / खरस्सरे 14 महाघोसे 15, एए पन्नरसाहिया॥२॥ सक्कस्स णं दे०२ जमस्स महा० सत्तिभागं पलिओवमं ठिती प०, अहावच्चाभिण्णायाणं देवाणं एगंपलिओवमं ठिती प०, एवंमहिड्डिए जाव जमे महाराया॥सूत्रम् 166 // P पेयकाइय(पं०५) त्ति प्रेतकायिका व्यन्तरविशेषाः, पेयदेवतकाइय त्ति प्रेतसत्कदेवतानां सम्बन्धिनः, कंदप्प त्ति ये कन्दर्पभावनाभावितत्वेन कान्दर्पिकदेवेषूत्पन्नाः कन्दर्पशीलाच, कन्दर्पश्चातिकेलिः, आहियोग त्ति येऽभियोगभावनाभावितत्वेनाभियोगिकदेवेषूत्पन्ना अभियोगवर्त्तिनश्च, अभियोगश्चाऽऽदेश इति // (पं०७)डिंबाइ वत्ति डिम्बा विघ्नाः, डमर त्ति, एकराज्य एव राजकुमारादिकृतोपद्रवाः, कलह त्ति वचनराटयः, बोल त्ति, अव्यक्ताक्षरध्वनिसमूहाः, खार त्ति परस्परमत्सराः, महायुद्ध त्ति महायुद्धानि व्यवस्थाविहीनमहारणाः, महासंगाम ति सव्यवस्थचक्रादिव्यूहरचनोपेतमहारणाः, महाशस्त्रनिपातनादयस्तु त्रयो महायुद्धादिकार्यभूताः, दुब्भूय त्ति दुष्टा जनधान्यादीनामुपद्रवहेतुत्वाद्, भूताः सत्त्वाः यूकामत्कुणोन्दुरतिड्डप्रभृतयो दुर्भूता ईतय इत्यर्थः, इन्द्रग्रहादय उन्मत्तताहेतवः, एकाहिकादयो ज्वरविशेषाः, उव्वेयग त्ति, उद्वेगका इष्टवियोगादिजन्या उद्वेगा उद्वेजका वा लोकोद्वेगकारिणश्चौरादयः, कच्छकोह त्ति कक्षाणां शरीरावयवविशेषाणां वनगहनानां वा कोथाःकुथितत्वानि शटितानि वा कक्षाकोथाः कक्षकोथा वा॥ (पं०१५)अम्ब इत्यादयः पञ्चदशासुरनिकायान्तर्वर्तिनः परमा भूततद्भक्ति कादिदेव प्रश्नाः / कलहप्राणक्षयादिज्ञाता। पञ्चदश परमाधार्मिका: तद्यथापत्या:। // 329 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy