SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ उद्देशक: 7 लोकपाला श्रीभगवत्यका श्रीअभय वृत्तियुतम् भाग-१ // 328 // यमलोकपालस्य |विमान तत्परिवार इत्यर्थः, अभिण्णाये ति, अभिमता अभिमतवस्तुकारित्वादिति, होत्थ त्ति, अभवन्, उपलक्षणत्वाच्चास्य भवन्ति भविष्यन्तीति 3 शतके द्रष्टव्यम्, अहावच्चाभिन्नायाणं ति यथापत्यमेवमभिज्ञाता अवगता यथापत्याभिज्ञाताः, अथवा यथापत्याश्च तेऽभिज्ञाताश्चेति कर्मधारयः, ते चाङ्गारकादयः पूर्वोक्ताः, एतेषु च यद्यपिचन्द्रसूर्ययोर्वर्षलक्षाद्यधिकंपल्योपमंतथाप्याधिक्यस्याविवक्षित- धिकारः। सूत्रम् 166 त्वादङ्गारकादीनांच ग्रहत्वेन पल्योपमस्यैव सद्भावात् पल्योपममित्युक्तमिति // 165 // 4 कहिणं भंते! सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो वरसिटे णाम महाविमाणे प०?, गोयमा! सोहम्मवडिंसयस्स वरशिटमहामहाविमाणस्स दाहिणेणं सोहम्मे कप्पे असंखेजाइंजोयणसहस्साई वीइवतित्ता एत्थ णं सक्कस्स 3 जमस्स महारन्नो वरसिट्टे णाम स्थानादि महाविमाणे प० अद्धतेरस जोयणसयसहस्साईजहा सोमस्स विमाणे तहा जाव अभिसेओरायहाणी तहेव जाव पासायपंतीओ॥ भूततद्भक्तिसक्कस्स णं दे०२ जमस्स महारन्नो इमे देवा आणा(उववायवयणनिद्देशे) जाव चिटुंति, तंजहा- जमकाइयाति वा जमदेवका० वा कादिदेव पेयका० वा पेयदेवका० वा असुरकु० असुरकुमारीओ कंदप्पा निरयवाला आभिओगा जे यावन्ने तहप्पगारा सव्वे ते तब्भत्तिगाल तप्पक्खिया तब्भारिया सक्कस्स 3 जमस्स महा० आणाए जाव चिट्ठति // जंबूद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं जाई इमाइं क्षयादिज्ञाता। समुप्पजंति, तंजहा- डिंबाति वा डमराति वा कलहाति वा बोलाति वा खाराति वा महायुद्धाति वा महासंगामाति वा महासत्थनिवडणाति वा एवं पुरिसनिवडणाति वा महारुधिरनिवडणाइ वा दुब्भूयाति वा कुलरोगाति वा गामरोगाति वा मंडलरोगाति वा नगररोगाति वा सीसवेयणाइ वा अच्छिवेयणाइ वा कन्ननहदंतवेयणाइ वा इंदगाहाइ वा खंदगाहाइ वा कुमारगाहा जक्खगा. भूयगा एगाहियाति वा बेआहियाति वा तेयाहियाति चाउत्थहियाति वा उव्वेयगति कासा खासाति सासाति वा सोसेतिवा जराइ वा दाहा. कच्छकोहाति वा अजीरया पंडुरगा हरिसाइ वा भगंदराइ वा हिययसूलाति वा मत्थयसू० जोणिसू० पाससू० कुच्छिसू० प्रश्नाः / कलहप्राण पञ्चदश परमाधार्मिका: तद्यथापत्याः। // 328 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy