________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 327 // उद्देशक: 7 लोकपाला उपरिच प्रकाशात्मका दह्यमानमहानगरप्रकाशकल्पाः, जूवय त्ति शुक्लपक्षे प्रतिपदादिदिनत्रयं यावद्यैः सन्ध्याछेदा आवियन्ते / ३शतके ते यूपकाः, जक्खालित्तय त्ति यक्षोद्दीप्तानि, आकाशे व्यन्तरकृतज्वलनानि, धूमिकामहिकयोर्वर्णकृतो विशेषः, तत्र धूमिका धूम्रवर्णा धूसरा इत्यर्थः, महिका त्वापाण्डुरेति, रउग्घाय त्ति दिशां रजस्वलत्वानि, चंदोवरागा सूरोवरागा चन्द्रसूर्यग्रहणानि / धिकारः। पडिचंद त्ति द्वितीयचन्द्राः, उदगमच्छ त्ति, इन्द्रधनुः खण्डानि कविहसिय त्ति, अनभ्रे या विद्युत्सहसा तत् कपिहसितम्, अन्ये सूत्रम् 165 शक्रस्यत्वाहुः, कपिहसितं नाम यदाकाशे वानरमुखसदृशस्य विकृतमुखस्य हसनम्, अमोह त्ति, अमोघा आदित्योदयास्तमययो लोकपालाः तेषाचविमान रादित्यकिरणविकारजनिताः, आताम्राः कृष्णाः श्यामा वा शकटोद्धिसंस्थिता दण्डा इति, पाईणवाय त्ति पूर्वदिग्वाताः प्रश्नाः / सोमस्य पडीणवाय त्ति प्रतीचीनवाताः, यावत्करणादिदंदृश्यम्, दाहिणवायाइ वा उदीणवायाइ वा उड्ढवायाइ वा अहोवायाइ वा तिरियवायाइ संध्याप्रभवा विदिसीवायाइ वा वाउब्भामाइ वा वाउक्कलियाइ वा वायमंडलियाइ वा उक्कलियावायाइ वा मण्डलियावायाइ वा गुंजावायाइवा महाविमान स्यस्थानझंझावायाइ वत्ति, इह वातोद्धामा, अनवस्थितवाताः, वातोत्कलिकाः समुद्रोत्कलिकावत्, वातमण्डलिका वातोल्यः, उत्कलि स्वरूपादि तत्परिवारकावाता उत्कलिकाभिर्ये वान्ति, मण्डलिकावाता मण्डलिकाभिर्ये वान्ति, गुञ्जवाताः गुञ्जन्तः सशब्दं ये वान्ति, झञ्झावाता भूततद्भक्तिअशुभनिष्ठुराः, संवर्तकवाताः तृणादिसंवर्तनस्वभावा इति / अथानन्तरोक्तानां ग्रहदण्डादीनां प्रायिकफलानि दर्शयन्नाह कदेव प्रश्नाः / ग्रहदंडग्रहपाणक्खय त्ति बलक्षयाः, जणक्खय त्ति लोकमरणानि, निगमयन्नाह वसणब्भूया अणारिया जे यावन्ने तहप्पगार त्ति, इहैवमक्षर युद्धग्रहणादि घटना, न केवलं प्राणक्षयादय एव, ये चान्य एतद्व्यतिरिक्तास्तत्प्रकाराः प्राणक्षयादितुल्या व्यसनभूता आपद्रूपा, अनार्याः तस्य वश्याः / // 327 // पापात्मकाः, न तेऽज्ञाता इति योगः, अण्णाय त्ति, अनुमानतः, अदिट्ठ त्ति प्रत्यक्षापेक्षया, असुय त्ति परवचनद्वारेण, अमुय त्ति, अस्मृता मनोऽपेक्षया, अविण्णाय त्ति, अवध्यपेक्षयेति / अहावच्च त्ति यथापत्यानि तथा ये ते यथापत्या देवाः पुत्रस्थानीया