SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 325 // लोकपाला सूत्रम् 165 शक्रस्यलकिपाला: प्रश्नाः / महाविमान सोमदेवकाइयाति वा विजुकुमारा विजुकुमारीओ अग्गिकु० अग्गिकुमारीओ वाउकु० वाउकुमारीओ चंदा सूरा गहा णक्खत्ता |३शतके तारारूवा जे यावन्ने तहप्पगारा सव्वे ते तब्भत्तिया तप्पक्खिया तब्भारिया सक्कस्स दे०२ सोमस्स महा० आणाउववायवयणनिद्देसे उद्देशक: 7 चिट्ठति ॥जंबूद्दीवे 2 मंदरस्स पव्वयस्सदाहिणेणंजाइंइमाइंसमुष्पजंति, तंजहा- गहदंडाति(इ) वागहमुसलाति(इ) वागहगजियाति धिकारः। वा, एवं गहयुद्धाति वागहसिंघाडगाति वा गहावसव्वाइवा अब्भाति वा अन्भरुक्खाति वा संज्झाइवा गंधव्वनगराति वा उक्कापायाति वा दिसीदाहाति वा गजियाति वा विजुयाति वा पंसुवुट्ठीति वा जूवेत्ति वा जक्खालित्तत्ति वा धूमियाइ वा महियाइ वारयुग्घायाइवा तेषाञ्चविमान चंदोवरागाति वा सूरोवरागाति वा चंदपरिवेसाति वा सूरपरिवेसाति वा पडिचंदाइ वा पडिसूराति वा इंदधणूति वा उदगमच्छ कपिहसिय सोमस्य अमोहा(ह)पाईणवायाति वा पडी(ई)णवाताति वा जाव संवट्टयवाताति वा गामदाहाइ वा जाव सन्निवेसदाहाति वा पाणक्खया संध्याप्रभजणक्खया धणक्खया कुलक्खया वसणब्भूया अणारिया जे यावन्ने तहप्पगारा ण ते सक्कस्स दे०२ सोमस्स महा० अण्णाया स्यस्थानअदिट्ठा असुया अमुया अविण्णाया तेसिं वासोमकाइयाणं देवाणं, सक्कस्सणं दे०२ सोमस्स महारन्नो इमे आ(अ)हावच्चा अभिन्नाया स्वरूपादि तत्परिवारहोत्था, तंजहा- इंगालए वियालए लोहियक्खे सणिच्चरे चंदे सूरे सुक्के बुहे वहस्सती(बहस्सई)राहू ॥सक्कस्स णं दे०२ सोमस्स महा० भूततद्धक्तिसत्तिभागंपलिओवमं ठिती प०, अहावच्चाभिन्नायाणं देवाणं एगंपलिओवमं ठिई प०, एवंमहिद्दीए जाव महाणुभागे सोमे महाराया कदेव प्रश्नाः / ॥सूत्रम् 165 // युद्धग्रहणादि 1 रायगिह इत्यादि, 3 बहूई जोयणाई, इह यावत्करणादिदं दृश्यम्, बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसय-3 // 325 // सहस्साई बहूओ जोयणकोडीओ बहूओ जोयणकोडाकोडीओ उड्डू दूर वीइवइत्ता एत्थ णं सोहम्मे णामं कप्पे पण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिन्ने अद्धचंदसंठाणसंठिए अच्चिमालिभासरासिवन्नाहे असंखेज्जाओ जोयण कोडाकोडीओ आयामविक्खंभेणं ग्रहदडग्रह तस्य वश्याः /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy