SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-१ // 324 // // तृतीयशतके सप्तमोद्देशकः॥ षष्ठोद्देशक इन्द्राणामात्मरक्षा उक्ताः, अथ सप्तमोद्देशके तेषामेव लोकपालान् दर्शयितुमाह 1 रायगिहे नगरे जाव पब्रुवासमाणे एवं व०- सक्कस्स णं भंते! देविंदस्स दे० कति लोगपाला पण्णता?, गोयमा! चत्तारि लोगपाला प०, तंजहा- सोमे जमे वरुणे वेसमणे / 2 एएसिणं भंते! चउण्हं लोग पालाणं कति विमाणा प०?, गोयमा! चत्तारि विमाणा प०, तंजहा- संझप्पभे वरसिढे सयंजले वग्गू। 3 कहिणं भंते! सक्कस्स 3 सोमस्स महारन्नो संझप्पभे णाम महाविमाणे प०?, गोयमा! जंबूद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढ० बहुसमरमणिज्जाओ भूमिभागाओ उई चंदिमसूरियगहगणणक्खत्ततारारूवाणं बहूइंजोयणाईजावपंच वडिंसया प०, तंजहा- असोयवडेंसए सत्तवन्नवडिं० चंपयवडिं. चूयवडिं. मज्झे सोहम्मवडिं, तस्सणंसोहम्मवडेंसयस्स महाविमाणस्स पुरच्छिमेणंसोहम्मे कप्पे असंखेजाइंजोयणाईवीतिवइत्ता एत्थ णं सक्कस्स 3 सोमस्स महारन्नो संझप्पभे नामं महाविमाणे प० अद्धतेरस जोयणसयसहस्साई आयामविक्खंभेणं उयालीसं जोयणसयसहस्साई बावन्नं च सहस्साई अट्ठ य अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं प० जा सूरियाभविमाणस्स वत्तव्वया सा अपरिसेसा भाणियव्वा जाव अभिसेयो नवरं सोमे देवे॥संझप्पभस्स णं महाविमाणस्स अहे सपक्खिं सपडिदिसिं असंखेल्जाई जोयणसयसहस्साई ओगाहित्ता एत्थणं सक्कस्स दे०२ सोमस्स महारनो सोमा नामंरायहाणी प० एगंजोयणसयसहस्सं आयामविक्खंभेणं जंबूद्दीवपमाणे (ण) वेमाणियाणं पमाणस्स अद्धं नेयव्वं जाव उवरियलेणं सोलस जोयणसहस्साई आयामविक्खंभेणं पन्नासं जोयणसहस्साई पंच यसत्ताणउए जोयणसते किंचिविसेसूणे परिक्खेवेणं प०, पासायाणं चत्तारि परिवाडीओ नेयव्वाओ, सेसा नत्थि / सक्कस्सणं दे०२ सोमस्स महारनोइमे देवा आणाउववायवयणनिद्देसे चिटुंति, तंजहा-सोमकाइयाति वा ३शतके उद्देशक: 7 लोकपालाधिकारः। सूत्रम् 165 शक्रस्यलोकपालाः तेषाञ्चविमान प्रश्नाः / सोमस्य संध्याप्रभमहाविमानस्यस्थानस्वरूपादि तत्परिवारभूततद्भक्तिकदेव प्रश्नाः / ग्रहदंडग्रहयुद्धग्रहणादि तस्य वश्या:। // 324 // BRR88888808
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy