SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 321 // पभू गामरूवाई विकु०?, गोयमा! से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा तं चेव जाव विकुब्विंसु वा 3 एवं जाव ३शतके उद्देशक:६ सन्निवेसरूवंवा // सूत्रम् 163 // नगराअणगारेण मित्यादि, अनगारो गृहवासत्यागाद्भावितात्मा स्वसमयानुसारिप्रशमादिभिः, मायीत्युपलक्षणत्वात्कषाय- धिकारः। सूत्रम् 163 वान्, सम्यग्दृष्टिप्येवं स्यादित्याह, मिथ्यादृष्टिरन्यतीर्थिक इत्यर्थः, वीर्यलब्ध्यादिभिः करणभूताभि वाणारसिं नगरिं समोहए मायीमिथ्यात्ति विकुर्वितवान्, राजगृहे नगरे रूपाणि पशुपुरुषप्रासादप्रभृतीनि जानाति पश्यति विभङ्गज्ञानलब्ध्या 2 नो तहाभावं ति दृष्टि, अमायीयथा वस्तु तथा भावोऽभिसन्धिर्यत्र ज्ञाने तत्तथाभावम्, अथवा यथैव संवेद्यते तथैव भावो बाह्यं वस्तु यत्र तत्तथाभावम्, सम्यग्दृष्टि अन्यथा भावो यत्र तदन्यथाभावम्, क्रियाविशेषणे चेमे, स हि मन्यते, अहं राजगृहं नगरं समवहतो वाराणस्यां रूपाणि अनगारस्य नगरविकुर्वणजानामि पश्यामीत्येवं 3 से त्ति तस्यानगारस्येति से त्ति, असौ दर्शने विपर्यासो विपर्ययो भवति, अन्यदीयरूपाणामन्यदीयतया सामर्थ्य विकल्पितत्वात्, दिग्मोहादिव पूर्वामपि पश्चिमां मन्यमानस्येति, क्वचित् से से दंसणे विवरीए विवच्चासे त्ति दृश्यते तत्र च तस्य तथाऽतथा भावजानीयातदर्शनं विपरीतं क्षेत्रव्यत्ययेनेतिकृत्वा विपर्यासो मिथ्येत्यर्थः / 4 एवं द्वितीयसूत्रमपि॥५ तृतीये तु वाणारसिं च नगरिं रायगिह दित्यादि प्रश्नाः / नगरं अंतरा य एगं महं जणवयवग्गं समोहए त्ति वाणारसी राजगृहं तयोरेव चान्तरालवर्त्तिनं जनपदवर्ग देशसमूहं समवहतो विकुर्खितवान् तथैव च तानि विभङ्गतो जानाति पश्यति केवलं नो तथाभावम्, यतोऽसौ वैक्रियाण्यपि तानि मन्यते / स्वाभाविकानीति, 13 जसे त्ति यशोहेतुत्वाद्यशः, 14 नगररूवं वे ह यावत्करणादिदं दृश्यं निगमरूवं वा रायहाणिरूवं वा खेडरूवं वा कब्बडरूवं वा मडंबरूवं वा दोणमुहरूवं वा पट्टणरूवं वा आगररूवं वा आसमरूवं वा संवाहरूवं व त्ति // 163 // विकुळणाधिकारात्तत्तत्समर्थदेवविशेषप्ररूपणाय सूत्राणि, 132
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy