SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 319 // जीवकोऽभियोगभावनाम्, यदाह मंता जोगं काउंभूईकम्मंतु जो पउंजेति / सायरसइड्डिहेउं अभिओगंभावणं कुणइ॥१॥ (श्रीउत्तरा० अ०३३ गा०२६२) इत्थी त्यादिसङ्ग्रहगाथा गतार्था॥१६१॥ इति तृतीयशते पञ्चमः // 3-5 // ॥तृतीयशतके षष्ठोद्देशकः॥ विकुर्वणाऽधिकारसंबद्ध एव षष्ठ उद्देशकः, तस्य चादिसूत्रम् 1 अणगारे णं भंते! भावियप्पा माई मिच्छद्दिट्ठी वीरियलद्धीए वेउव्वियलद्धीए विभंगनाणलद्धीए वाणारसिं नगरिं समोहए समोहणित्ता रायगिहे नगरे रूवाईजाणति पासति?, हताजा० पा०।२से भंते! किं तहाभावं जाण० पा० अन्नहाभावं जा० पा०?, गोयमा! णो तहाभावं जाण० पा० अण्णहाभावंजा०पा० / 3 सेकेणढेणं भंते! एवं वु० नो तहाभावं जा० पा० अन्नहाभावं जाण० पा०?, गोयमा! तस्स णं एवं भवति- एवं खलु अहं रायगिहे न० समोहए २त्ता वाणारसीए न० रूवाई जा० पा०, से से दंसणे विवच्चासे भवति, से तेणटेणं जाव पा०। 4 अणगारेणं भंते! भावि० माई मिच्छदिट्ठी जाव रायगिहे न० समोहए रत्ता वाणारसीएन० रूवाइंजा पा०?, हंता जा० पा०, तंचेव जाव तस्सणं एवं होइ- एवं खलु अहं वाणारसीएन० समोहए रत्ता रायगिहे नगरे रूवाई जाणामि पासामि, से से दंसणे विवच्चासे भवति, से तेणटेणंजाव अन्नहाभावंजा पा०॥५अणणंभंते! भावि० माई मिच्छदिट्ठी वीरियल० वेउव्वियल. विभंगणाणल• वाणारसिं न० रायगिहं च न० अंतरा एगं महं जणवयवग्गं समोहए रत्ता वाणारसिं न० रायगिहं च न० अंतरा एणं महं जणवयवगं जा० पा० हंता जा० पा० 6 से भंते! किं तहाभावं जा० पा० अन्नहाभावं जा० पा०?, (c) मन्त्रान् योगांश्च कृत्वा सातरसर्द्धिहेतोभूतिदानं यः प्रयोजयति स आभियोगिका भावनां करोति // 1 // 3 शतके उद्देशक:६ नगराधिकारः। सूत्रम् 163 मायीमिथ्यादृष्टि , अमायीसम्यग्दृष्टि अनगारस्य नगरविकुर्वणसामर्थ्य | तथाऽतथाभावजानीयादित्यादि प्रश्ना : /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy