SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 318 // साधोः तस्स ठाणस्स अणालोइयपडिक्वंते कालं करेइ कहिं उव०?, गोयमा! अन्नयरेसु आभियोगेसुदेवलोगेसु देवत्ताए उव०, १९अमाई ३शतके णं तस्स ठाणस्स आलोइयपडिक्वंते कालं करेइ कहिं उव०?,गोयमा! अन्नयरेसु अणाभिओगेसुदेवलोगेसुदेवत्ताए उव०, सेवं भंते उद्देशक:५ अनगास्य२त्ति, गाहा- इत्थीअसीपडागा जण्णोवइए य होइ बोद्धव्वे / पल्हत्थियपलियंके अभिओगविकुव्वणा माई॥१॥॥सूत्रम् 161 स्त्रीविकुर्व॥तईएसएपंचमो उद्देसो समत्तो॥३-५॥ णाधिकारः। सूत्रम् 161 1 अणगारे ण मित्यादि, 4 असिचम्मपायं गहाय त्ति, असिचर्मपात्रं स्फुरकः, अथवासिश्च खड्गः चर्मपात्रं च स्फुरकः खड्गकोशको वाऽसिचर्मपात्रं तद् गृहीत्वा, असिचम्मपायहत्थकिच्चगएणं अप्पाणेणं ति, असिचर्मपात्रं हस्ते यस्य स तथा स्ठ्यादि अश्वादिकृत्यं सङ्कादिप्रयोजनम्, गत आश्रितः कृत्यगतः ततः कर्मधारयः, अतस्तेनात्मना, अथवासिचर्मपात्रं कृत्वा हस्ते कृतं रूपविकुर्व णोवोत्पतयेनासा असिचर्मपात्रहस्तकृत्वाकृतस्तेन, प्राकृतत्वाच्चैवं समासः, अथवासिचर्मपात्रस्य हस्तकृत्यां हस्तकरणं गतः प्राप्तो | नादिशक्तियः स तथा तेन, 11 पलियंकं ति, आसनविशेषः प्रतीतश्च, 12 वग त्ति वृकः, दीविय त्ति चतुष्पदविशेषः, अच्छत्ति, ऋक्षः, मात्रंमाय्य माय्यादि तरच्छत्ति व्याघ्रविशेषः, परासर त्ति सरभः, इहान्यान्यपि शृगालादिपदानि वाचनान्तरे दृश्यन्ते / अभिमुंजित्तएत्ति, अभियोक्तुं आभियोगिविद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुम्, यच्चस्वस्यानुप्रवेशनेनाभियोजनंतद्विद्यादिसामोपात्तबाह्यपुद्गलान् विना न कोपपातादि स्यादितिकृत्वोच्यते नो बाहिरए पुग्णले अपरियाइत्तत्ति / 16 अणगारेणं सेत्ति, अनगार एवासौ तत्त्वतोऽनगारस्यैवाश्वाद्यनुप्रवेशेन / व्याप्रियमाणत्वात् / 17 माई अभिमुंजइ त्ति कषायवानभियुङ्क्त इत्यर्थः, अधिकृतवाचनायां माई विउव्वइत्ति दृश्यते, तत्र मा विश्वात्तश्यत, तत्र॥३१८॥ ®चाभियोगोऽपि विकुर्वणेति मन्तव्यं विक्रियारूपत्वात्तस्येति, 18 अण्णयरेसुत्ति, आभियोगिकदेवा अच्युतान्ता भवन्तीतिकृत्वान्यतरेष्वित्युक्तं केषुचिदित्यर्थः, उत्पद्यते चाभियोजनभावनायुक्तः साधुराभियोगिकदेवेषु, करोति च विद्यादिलब्ध्युप प्रश्नाः /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy