________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 316 // त्ति यथोचितबादरा आहारपुद्गला इत्यर्थः, परिणमन्ति श्रोत्रेन्द्रियादित्वेन, अन्यथा शरीरस्य दायासम्भवात्, लूहं ति 3 शतके सक्षमप्रणीतम्, नो वामेइ त्ति, अकषायितया विक्रियायामनर्थि(त)त्वात्, पासवणत्ताए इह यावत्करणादिदं दृश्यम्, खेलत्ताए / उद्देशकः५ अनगास्यसिंघाणत्ताए वंतत्ताए पित्तत्ताए पूयत्ताए त्ति, रूक्षभोजिन उच्चारादितयैवाहारादिपुद्गलाः परिणमन्त्यन्यथा शरीरस्यासारताना- स्त्रीविकुर्वपत्तेरिति // अथ माय्यमायिनोः फलमाह माई ण मित्यादि, तस्स ठाणस्स त्ति तस्मात्स्थानाद्विकुर्वणाकरणलक्षणात्प्रणीत णाधिकारः। सूत्रम् 161 भोजनलक्षणाद्वा, अमाई ण मित्यादि, पूर्वं मायित्वाद्वैक्रियं प्रणीतभोजनं वा कृतवान् पश्चाज्जातानुतापोऽमायी सन् तस्मा- साधोः स्व्यादिस्थानादालोचितप्रतिक्रान्तः सन् कालं करोति यस्तस्यास्त्याराधनेति // 160 // तृतीयशते चतुर्थः॥३-४॥ अश्वादि रूपविकुर्व॥तृतीयशतके पञ्चमोद्देशकः॥ णोवोत्पत नादिशक्तिचतुर्थोद्देशके विकुर्वणोक्ता, पञ्चमे ऽपि तामेव विशेषत आह मात्रंमाय्य माय्यादि १अणगारेणं भंते! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभूएगं महं इत्थिरूवंवा जाव संदमाणियरूवंवा विउव्वित्तए? आभियोगिणोति. समढे, 2 अणगारेणं भंते! भावि० बाहि पो० परियाइत्ता पभूएगंमहं इत्थिरूवंवा जाव संदमाणियरूवं वा विउवित्तए?, कोपपातादि हंता पभू, 3 अणणंभंते! भावि० केवतियाइं पभू इत्थिरूवाइं विकुवित्तए?, गोयमा! से जहानामए जुवई जुवाणे हत्थेणं हत्थे गेण्हेज्जा चक्कस्स वा नाभी अरगाउत्ता सिया एवामेव अणगारे वि भावि० वेउब्वियसमुग्घाएणं समोहणइ जाव पभू णं गोयमा! 8 // 316 // अणगारेणं भावि केवलकप्पंजंबूद्दीवं 2 बहूहिं इत्थीरूवेहिं आइन्नं वितिकिन्नंजाव एसणंगोयमा! अणगारस्स भावि० अयमेयारूवे विसए विसयमेत्ते वुच्चइ नोचेवणं संपत्तीए विकुव्विंसु वा 3, एवं परिवाडीए नेयव्वंजाव संदमाणिया। ४से जहानामए केइ पुरिसे प्रश्नाः /