SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 315 // ३शतके उद्देशक:४ सूत्रम् 160 माय्यमाय्यनगारयोर्विकुर्वणसामर्थ्यतत्कारणाऽऽराधकत्वादि प्रश्राः / नो अमाई विकु०?, गोयमा! माईणं पणीयं पाणभोयणं भोच्चा र वामेति तस्स णं तेणं पणीएणं पाणभोयणेणं अट्ठि अट्ठिमिंजा बहलीभवंति पयणुए मंससोणिए भवति, जेविय से अहाबायरा पोग्गला ते विय से परिणमंति, तंजहा-सोतिदियत्ताएजाव फासिंदिय० अट्ठिअट्ठिमिंजकेसमंसुरोमनह सुक्क सोणिय०, अमाईणं लूहं पाणभोयणं भोच्चा 2 णो वामेइ, तस्स णं तेणं लूहेणं पाणभोयणेणं अट्ठिअट्ठिमिंजा० पयणुभवति बहले मंससोणिए, जेविय से अहाबादरा पोग्गला ते विय से परिणमंति, तंजहा- उच्चारत्ताए पासवण. जाव सोणिय०, से तेण जाव नो अमाई विकु०॥ माईणं तस्स ठाणस्स अणालोइयपडिक्वंते कालं करेइ नत्थि तस्स आराहणा। अमाईणं तस्स ठाणस्स आलोइयपडिक्वंते कालं करेइ अत्थि तस्स आराहणा। सेवं भंते ! रत्ति // सूत्रम् 160 // तईयसए चउत्थो उद्देसोसमत्तो॥३-४॥ 20-21 बाहिरए त्ति, औदारिकशरीरव्यतिरिक्तान् वैक्रियानित्यर्थः, वेभारंति वैभाराभिधानं राजगृहक्रीडापर्वत मुल्लंघित्तए वेत्यादि तत्रोल्लङ्घनं सकृत् प्रलङ्घनं पुनः पुनरिति, णो इणढे समढे त्ति वैक्रियपुद्गलपर्यादानं विना वैक्रियकरणस्यैवाभावात्, बाह्यपुद्गलपर्यादाने तु सति पर्वतस्योल्लङ्घनादौ प्रभुः स्यात्, महतः पर्वतातिक्रामिणःशरीरस्य सम्भवादिति, 22 जावइयाइ मित्यादि यावन्ति रूपाणि पशुपुरुषादिरूपाणि, एवइयाई ति, एतावन्ति विउवित्त त्ति वैक्रियाणि कृत्वा वैभारं पर्वतं समं सन्तं विषमं विषमं तु समं कर्तुमिति सम्बन्धः, किं कृत्वेत्याह, अन्तो मध्ये वैभारस्यैवानुप्रविश्य // मायी ति मायावान्, उपलक्षणत्वादस्य सकषायः प्रमत्त इतियावत्, अप्रमत्तः हि न वैक्रियं कुरुत इति, 24 पणीयं ति प्रणीतं गलत्स्नेहबिन्दुकं भोच्चा भोच्चा वामेति वमनं करोति विरेचनां वा करोति वर्णबलाद्यर्थम्, यथा प्रणीतभोजनं तद्वमनं च विक्रियास्वभावं मायित्वाद्भवति, एवं वैक्रियकरणमपीति तात्पर्यम्, बहलीभवन्ति घनीभवन्ति प्रणीतसामर्थ्यात्, पयणुए त्ति, अघनम्, अहाबायर
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy